1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Hinduism Education Religion & Spirituality Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 068 - Sloka 01

Dasakam 068 - Sloka 01

तव विलोकनाद्गोपिकाजना: प्रमदसङ्कुला: पङ्कजेक्षण । अमृतधारया संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगता: ॥१॥

तव विलोकनात्-( with) Thy vision (by seeing)गोपिका-जना:the Gopikaasप्रमद-सङ्कुला:with joy overc…

00:04:28  |   Mon 09 Dec 2024
Dasakam 067 - Sloka 010

Dasakam 067 - Sloka 010

सन्दिग्धसन्दर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्य: सहसा तदानीम् । किं किं न चक्रु: प्रमदातिभारात् स त्वं गदात् पालय मारुतेश ॥१०॥

सन्दिग्ध-doubtful ofसन्दर्शनम्-seeing (meeting) Theeआत्म-कान्तम्their ow…

00:03:56  |   Mon 09 Dec 2024
Dasakam 067 - Sloka 09

Dasakam 067 - Sloka 09

तथा व्यथासङ्कुलमानसानां व्रजाङ्गनानां करुणैकसिन्धो । जगत्त्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मन्दहासी ॥९॥

तथा व्यथा-सङ्कुल-thus pain overcomeमानसानाम्mindedव्रजाङ्गनानाम्of the Vraja womenकरुणैकसिन्…

00:03:36  |   Mon 09 Dec 2024
Dasakam 067 - Sloka 08

Dasakam 067 - Sloka 08

तत: समं ता विपिने समन्तात्तमोवतारावधि मार्गयन्त्य: । पुनर्विमिश्रा यमुनातटान्ते भृशं विलेपुश्च जगुर्गुणांस्ते ॥८॥

तत: समं ता:then together all of themविपिने समन्तात्-in the forest from end to endतमोवत…

00:03:39  |   Mon 09 Dec 2024
Dasakam 067 - Sloka 07

Dasakam 067 - Sloka 07

त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रु: किल चेष्टितानि । विचित्य भूयोऽपि तथैव मानात्त्वया विमुक्तां ददृशुश्च राधाम् ॥७॥

त्वत्-आत्मिका:-ताwith Thee identified, theyयमुना-तट-अन्तेon the banks of the Ya…

00:03:53  |   Mon 09 Dec 2024
Dasakam 067 - Sloka 06

Dasakam 067 - Sloka 06

निरीक्षितोऽयं सखि पङ्कजाक्ष: पुरो ममेत्याकुलमालपन्ती । त्वां भावनाचक्षुषि वीक्ष्य काचित्तापं सखीनां द्विगुणीचकार ॥६॥

निरीक्षित:-is seenअयं सखिthis, O friendपङ्कजाक्ष:lotus eyed one (Krishna)पुर: मम-इत…

00:03:49  |   Mon 09 Dec 2024
Dasakam 067 - Sloka 05

Dasakam 067 - Sloka 05

हा चूत हा चम्पक कर्णिकार हा मल्लिके मालति बालवल्य: । किं वीक्षितो नो हृदयैकचोर: इत्यादि तास्त्वत्प्रवणा विलेपु: ॥५॥

हा चूतO mangoहा चम्पकO champakaकर्णिकारKarnikaaraहा मल्लिकेO MallikaमालतिMaalatiबालव…

00:03:30  |   Mon 09 Dec 2024
Dasakam 067 - Sloka 04

Dasakam 067 - Sloka 04

तिरोहितेऽथ त्वयि जाततापा: समं समेता: कमलायताक्ष्य: । वने वने त्वां परिमार्गयन्त्यो विषादमापुर्भगवन्नपारम् ॥४॥

तिरोहिते-disappearedअथ त्वयिthen (when) Thouजात-तापा:full of sufferingसमं समेता:together c…

00:03:09  |   Mon 09 Dec 2024
Dasakam 067 - Sloka 03

Dasakam 067 - Sloka 03

राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे । भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥३॥

राधा-अभिधांRaadhaa namedतावत्till thenअजात-गर्वाम्-(who) did not rear prideअति-प्रियांvery dearगोपवधूम…

00:03:21  |   Mon 09 Dec 2024
Dasakam 067 - Sloka 02

Dasakam 067 - Sloka 02

निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिराम: । इति स्म सर्वा: कलिताभिमाना निरीक्ष्य गोविन्द् तिरोहितोऽभू: ॥२॥

निलीयते-is engrossedअसौ मयिthis (Krishna) in meमयि-अमायंin me, without doubtरमापति:-the …

00:03:43  |   Mon 09 Dec 2024
Dasakam 067 - Sloka 01

Dasakam 067 - Sloka 01

स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोगलीला: । असीममानन्दभरं प्रपन्ना महान्तमापुर्मदमम्बुजाक्ष्य: ॥१॥

स्फुरत्-परानन्द-resplendent of the supreme blissरसात्मकेनand the pure Essence embodiedत्वयाwith …

00:03:44  |   Mon 09 Dec 2024
Dasakam 066 - Sloka 010

Dasakam 066 - Sloka 010

राधातुङ्गपयोधरसाधुपरीरम्भलोलुपात्मानम् । आराधये भवन्तं पवनपुराधीश शमय सकलगदान् ॥१०॥

राधा-तुङ्ग-पयोधर-Raadhaa's bulging breastsसाधु-परीरम्भ-nicely (to) embraceलोलुप-आत्मानम्eager with a mindआराधये भवन्…

00:03:15  |   Mon 09 Dec 2024
Dasakam 066 - Sloka 09

Dasakam 066 - Sloka 09

विरहेष्वङ्गारमय: शृङ्गारमयश्च सङ्गमे हि त्वम् नितरामङ्गारमयस्तत्र पुनस्सङ्गमेऽपि चित्रमिदम् ॥९॥

विरहेषु-in separationअङ्गारमय:(Thou) are like burning charcoalशृङ्गारमय:-च(and) love embodiedसङ्गमेin un…

00:03:29  |   Mon 09 Dec 2024
Dasakam 066 - Sloka 08

Dasakam 066 - Sloka 08

कन्दलितघर्मलेशं कुन्दमृदुस्मेरवक्त्रपाथोजम् । नन्दसुत त्वां त्रिजगत्सुन्दरमुपगूह्य नन्दिता बाला: ॥८॥

कन्दलित-sprouting ofघर्म-लेशंperspiration drops(and with)कुन्द-मृदु-स्मेर-jasmine like soft smileवक…

00:03:04  |   Mon 09 Dec 2024
Dasakam 066 - Sloka 07

Dasakam 066 - Sloka 07

वासोहरणदिने यद्वासोहरणं प्रतिश्रुतं तासाम् । तदपि विभो रसविवशस्वान्तानां कान्त सुभ्रुवामदधा: ॥७॥

वासो-हरण-दिनेon the day when the clothes were stolenयत्-वासो-हरणम्that stealing of clothesप्रतिश्रुतं त…

00:03:20  |   Mon 09 Dec 2024
Dasakam 066 - Sloka 06

Dasakam 066 - Sloka 06

सुमधुरनर्मालपनै: करसंग्रहणैश्च चुम्बनोल्लासै: । गाढालिङ्गनसङ्गैस्त्वमङ्गनालोकमाकुलीचकृषे ॥६॥

सुमधुर्-(with) sweetनर्म-आलपनै:playful talksकर-संग्रहणै:-चand by hands holdingचुम्बन-उल्लासै:and by the joy…

00:03:54  |   Mon 09 Dec 2024
Dasakam 066 - Sloka 05

Dasakam 066 - Sloka 05

चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु । गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥५॥

चन्द्रकर-the moon lightस्यन्द-लसत्-flowing and shiningसुन्दर-beautifullyयमुना-तटान्त-on the Yamunaa banksवीथी…

00:03:14  |   Mon 09 Dec 2024
Dasakam 066 - Sloka 04

Dasakam 066 - Sloka 04

तासां रुदितैर्लपितै: करुणाकुलमानसो मुरारे त्वम् । ताभिस्समं प्रवृत्तो यमुनापुलिनेषु काममभिरन्तुम् ॥४॥

तासां रुदितै:-by their weepingलपितै:(and) pleadingकरुणा-आकुल-with pity movedमानस:Thy mindमुरारे त्…

00:03:08  |   Mon 09 Dec 2024
Dasakam 066 - Sloka 03

Dasakam 066 - Sloka 03

आकर्ण्य ते प्रतीपां वाणीमेणीदृश: परं दीना: । मा मा करुणासिन्धो परित्यजेत्यतिचिरं विलेपुस्ता: ॥३॥

आकर्ण्य तेhearing Thyप्रतीपां वाणीम्-unfavourable speechएणीदृश:the doe eyed damselsपरं दीना:very much g…

00:03:14  |   Mon 09 Dec 2024
Dasakam 066 - Sloka 02

Dasakam 066 - Sloka 02

गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् । धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥२॥

गगन-गतंwaiting in the skiesमुनि-निवहंthe host of sagesश्रावयितुंto make them hearजगिथ(Thou) sta…

00:03:09  |   Mon 09 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.