1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Hinduism Education Religion & Spirituality Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 074 - Sloka 04

Dasakam 074 - Sloka 04

भूयो वायकमेकमायतमतिं तोषेण वेषोचितं दाश्वांसं स्वपदं निनेथ सुकृतं को वेद जीवात्मनाम् । मालाभि: स्तबकै: स्तवैरपि पुनर्मालाकृता मानितो भक्तिं तेन वृतां दिदेशिथ परां लक्ष्मीं च लक्ष्मीपते ॥४॥

भूय:then th…

00:07:26  |   Mon 09 Dec 2024
Dasakam 074 - Sloka 03

Dasakam 074 - Sloka 03

तासामाकलयन्नपाङ्गवलनैर्मोदं प्रहर्षाद्भुत- व्यालोलेषु जनेषु तत्र रजकं कञ्चित् पटीं प्रार्थयन् । कस्ते दास्यति राजकीयवसनं याहीति तेनोदित: सद्यस्तस्य करेण शीर्षमहृथा: सोऽप्याप पुण्यां गतिम् ॥३॥

तासाम्-आ…

00:08:09  |   Mon 09 Dec 2024
Dasakam 074 - Sloka 02

Dasakam 074 - Sloka 02

त्वत्पादद्युतिवत् सरागसुभगा: त्वन्मूर्तिवद्योषित: सम्प्राप्ता विलसत्पयोधररुचो लोला भवत् दृष्टिवत् । हारिण्यस्त्वदुर:स्थलीवदयि ते मन्दस्मितप्रौढिव- न्नैर्मल्योल्लसिता: कचौघरुचिवद्राजत्कलापाश्रिता: ॥२॥

00:08:01  |   Mon 09 Dec 2024
Dasakam 074 - Sloka 01

Dasakam 074 - Sloka 01

सम्प्राप्तो मथुरां दिनार्धविगमे तत्रान्तरस्मिन् वस- न्नारामे विहिताशन: सखिजनैर्यात: पुरीमीक्षितुम् । प्रापो राजपथं चिरश्रुतिधृतव्यालोककौतूहल- स्त्रीपुंसोद्यदगण्यपुण्यनिगलैराकृष्यमाणो नु किम् ॥१॥

सम्प्…

00:07:48  |   Mon 09 Dec 2024
Dasakam 073 - Sloka 010

Dasakam 073 - Sloka 010

किमु शीतलिमा महान् जले यत् पुलकोऽसाविति चोदितेन तेन । अतिहर्षनिरुत्तरेण सार्धं रथवासी पवनेश पाहि मां त्वम् ॥१०॥

किमु शीतलिमाis it coolमहान् जले यत्very much in the water so thatपुलक:-असौ-horripilation…

00:03:42  |   Mon 09 Dec 2024
Dasakam 073 - Sloka 09

Dasakam 073 - Sloka 09

स तदा परमात्मसौख्यसिन्धौ विनिमग्न: प्रणुवन् प्रकारभेदै: । अविलोक्य पुनश्च हर्षसिन्धोरनुवृत्त्या पुलकावृतो ययौ त्वाम् ॥९॥

स तदाhe thenपरमात्म-सौख्य-सिन्धौin the supreme bliss oceanविनिमग्न: प्रणुवन्imm…

00:03:26  |   Mon 09 Dec 2024
Dasakam 073 - Sloka 08

Dasakam 073 - Sloka 08

पुनरेष निमज्य पुण्यशाली पुरुषं त्वां परमं भुजङ्गभोगे । अरिकम्बुगदाम्बुजै: स्फुरन्तं सुरसिद्धौघपरीतमालुलोके ॥८॥

पुन:-एषagain this (Akrura)निमज्यdipping (in the waters)पुण्यशाली(this) meritorious one,पु…

00:03:16  |   Mon 09 Dec 2024
Dasakam 073 - Sloka 07

Dasakam 073 - Sloka 07

नियमाय निमज्य वारिणि त्वामभिवीक्ष्याथ रथेऽपि गान्दिनेय: । विवशोऽजनि किं न्विदं विभोस्ते ननु चित्रं त्ववलोकनं समन्तात् ॥७॥

नियमाय निमज्यfor (the daily) duties bathingवारिणि त्वाम्in the waters (of Jamu…

00:03:37  |   Mon 09 Dec 2024
Dasakam 073 - Sloka 06

Dasakam 073 - Sloka 06

अनसा बहुलेन वल्लवानां मनसा चानुगतोऽथ वल्लभानाम् । वनमार्तमृगं विषण्णवृक्षं समतीतो यमुनातटीमयासी: ॥६॥

अनसा बहुलेनby carts manyवल्लवानां मनसा(and) by the Gopikaa's mindsच-अनुगत:-अथbeing followed thenवल्…

00:03:29  |   Mon 09 Dec 2024
Dasakam 073 - Sloka 05

Dasakam 073 - Sloka 05

सविषादभरं सयाच्ञमुच्चै: अतिदूरं वनिताभिरीक्ष्यमाण: । मृदु तद्दिशि पातयन्नपाङ्गान् सबलोऽक्रूररथेन निर्गतोऽभू: ॥५॥

सविषादभरंwith great sorrowसयाच्ञम्-beggingउच्चै:-अतिदूरम्loudly till farवनिताभि:-by the…

00:03:59  |   Mon 09 Dec 2024
Dasakam 073 - Sloka 04

Dasakam 073 - Sloka 04

अचिरादुपयामि सन्निधिं वो भविता साधु मयैव सङ्गमश्री: । अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षी: ॥४॥

अचिरात्-उपयामिvery soon (I) will come backसन्निधिं व:near you allभविता साधु(and) wil…

00:03:53  |   Mon 09 Dec 2024
Dasakam 073 - Sloka 03

Dasakam 073 - Sloka 03

चरमप्रहरे प्रतिष्ठमान: सह पित्रा निजमित्रमण्डलैश्च । परितापभरं नितम्बिनीनां शमयिष्यन् व्यमुच: सखायमेकम् ॥३॥

चरम-प्रहरेin the last part (of night)प्रतिष्ठमान:leavingसह पित्राwith (Thy) fatherनिज-मित्र-…

00:03:29  |   Mon 09 Dec 2024
Dasakam 073 - Sloka 02

Dasakam 073 - Sloka 02

करुणानिधिरेष नन्दसूनु: कथमस्मान् विसृजेदनन्यनाथा: । बत न: किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेपु: ॥२॥

करुणा-निधि:-the compassion repositoryएष नन्द-सूनु:this Nanda's sonकथम्-अस्मान्-how come usविस…

00:03:57  |   Mon 09 Dec 2024
Dasakam 073 - Sloka 01

Dasakam 073 - Sloka 01

निशमय्य तवाथ यानवार्तां भृशमार्ता: पशुपालबालिकास्ता: । किमिदं किमिदं कथं न्वितीमा: समवेता: परिदेवितान्यकुर्वन् ॥१॥

निशमय्यhearingतव-अथ(of) Thy, thenयान-वार्ताम्departure newsभृशम्-आर्ता:very much sadd…

00:03:14  |   Mon 09 Dec 2024
Dasakam 072 - Sloka 012

Dasakam 072 - Sloka 012

चन्द्रागृहे किमुत चन्द्रभगागृहे नु राधागृहे नु भवने किमु मैत्रविन्दे । धूर्तो विलम्बत इति प्रमदाभिरुच्चै- राशङ्कितो निशि मरुत्पुरनाथ पाया: ॥१२॥

चन्द्रा गृहेin Chandraa's houseकिमुतorचन्द्रभगा गृहेin C…

00:04:22  |   Mon 09 Dec 2024
Dasakam 072 - Sloka 011

Dasakam 072 - Sloka 011

नन्देन साकममितादरमर्चयित्वा तं यादवं तदुदितां निशमय्य वार्ताम् । गोपेषु भूपतिनिदेशकथां निवेद्य नानाकथाभिरिह तेन निशामनैषी: ॥११॥

नन्देन साकम्-Nanda, along with (Thou)अति-आदरम्-very respectfullyअर्चयित्…

00:04:39  |   Mon 09 Dec 2024
Dasakam 072 - Sloka 010

Dasakam 072 - Sloka 010

दूराद्रथात्समवरुह्य नमन्तमेन- मुत्थाप्य भक्तकुलमौलिमथोपगूहन् । हर्षान्मिताक्षरगिरा कुशलानुयोगी पाणिं प्रगृह्य सबलोऽथ गृहं निनेथ ॥१०॥

दूरात्-रथात्-from afar, from the chariotसमवरुह्यgetting downनमन्तम्…

00:05:12  |   Mon 09 Dec 2024
Dasakam 072 - Sloka 09

Dasakam 072 - Sloka 09

सायन्तनाप्लवविशेषविविक्तगात्रौ द्वौ पीतनीलरुचिराम्बरलोभनीयौ । नातिप्रपञ्चधृतभूषणचारुवेषौ मन्दस्मितार्द्रवदनौ स युवां ददर्श ॥९॥

सायन्तन-आप्लवthe evening bathविशेष-विविक्त-well cleanedगात्रौ द्वौbodied …

00:04:59  |   Mon 09 Dec 2024
Dasakam 072 - Dasakam 08

Dasakam 072 - Dasakam 08

तावद्ददर्श पशुदोहविलोकलोलं भक्तोत्तमागतिमिव प्रतिपालयन्तम् । भूमन् भवन्तमयमग्रजवन्तमन्त- र्ब्रह्मानुभूतिरससिन्धुमिवोद्वमन्तम् ॥८॥

तावत्-ददर्शthen (he) sawपशु-दोह-the cows milkedविलोक-लोलंwatching eage…

00:05:00  |   Mon 09 Dec 2024
Dasakam 072 - Sloka 07

Dasakam 072 - Sloka 07

सायं स गोपभवनानि भवच्चरित्र- गीतामृतप्रसृतकर्णरसायनानि । पश्यन् प्रमोदसरितेव किलोह्यमानो गच्छन् भवद्भवनसन्निधिमन्वयासीत् ॥७॥

सायं सat dusk, he (Akrura)गोप-भवनानि(from) the Gopa housesभवत्-चरित्र-Thy d…

00:04:18  |   Mon 09 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.