हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
त्रिदिववर्धकिवर्धितकौशलं त्रिदशदत्तसमस्तविभूतिमत् । जलधिमध्यगतं त्वमभूषयो नवपुरं वपुरञ्चितरोचिषा ॥१॥
त्रिदिव-वर्धकि-heaven's architectवर्धित-कौशलंexcelling the skillत्रिदश-दत्त-by the gods givenसमस्त-…
तदनु मथुरां गत्वा हत्वा चमूं यवनाहृतां मगधपतिना मार्गे सैन्यै: पुरेव निवारित: । चरमविजयं दर्पायास्मै प्रदाय पलायितो जलधिनगरीं यातो वातालयेश्वर पाहि माम् ॥१२॥
तदनु मथुरां गत्वाthere after going to Math…
ऐक्ष्वाकोऽहं विरक्तोऽस्म्यखिलनृपसुखे त्वत्प्रसादैककाङ्क्षी हा देवेति स्तुवन्तं वरविततिषु तं निस्पृहं वीक्ष्य हृष्यन् । मुक्तेस्तुल्यां च भक्तिं धुतसकलमलां मोक्षमप्याशु दत्वा कार्यं हिंसाविशुद्ध्यै तप…
पदभ्यां त्वां पद्ममाली चकित इव पुरान्निर्गतो धावमानो म्लेच्छेशेनानुयातो वधसुकृतविहीनेन शैले न्यलैषी: । सुप्तेनांघ्र्याहतेन द्रुतमथ मुचुकुन्देन भस्मीकृतेऽस्मिन् भूपायास्मै गुहान्ते सुललितवपुषा तस्थिषे…
अष्टादशेऽस्य समरे समुपेयुषि त्वं दृष्ट्वा पुरोऽथ यवनं यवनत्रिकोट्या । त्वष्ट्रा विधाप्य पुरमाशु पयोधिमध्ये तत्राऽथ योगबलत: स्वजनाननैषी: ॥९॥
अष्टादशे-अस्यeighteenth hisसमरे समुपेयुषिbattle (attack) was…
भग्न: स लग्नहृदयोऽपि नृपै: प्रणुन्नो युद्धं त्वया व्यधित षोडशकृत्व एवम् । अक्षौहिणी: शिव शिवास्य जघन्थ विष्णो सम्भूय सैकनवतित्रिशतं तदानीम् ॥८॥
भग्न: सbroken, heलग्न-हृदय:-अपिand with a defeated heart…
बद्धं बलादथ बलेन बलोत्तरं त्वं भूयो बलोद्यमरसेन मुमोचिथैनम् । निश्शेषदिग्जयसमाहृतविश्वसैन्यात् कोऽन्यस्ततो हि बलपौरुषवांस्तदानीम् ॥७॥
बद्धं बलात्-अथtied up forcefully thenबलेन बलोत्तरंby Balaraama (hi…
विघाताज्जामातु: परमसुहृदो भोजनृपते- र्जरासन्धे रुन्धत्यनवधिरुषान्धेऽथ मथुराम् । रथाद्यैर्द्योर्लब्धै: कतिपयबलस्त्वं बलयुत- स्त्रयोविंशत्यक्षौहिणि तदुपनीतं समहृथा: ॥६॥
विघातात्-जामातु:by the slaying of…
अक्रूरमन्दिरमितोऽथ बलोद्धवाभ्या- मभ्यर्चितो बहु नुतो मुदितेन तेन । एनं विसृज्य विपिनागतपाण्डवेय- वृत्तं विवेदिथ तथा धृतराष्ट्र्चेष्टाम् ॥५॥
अक्रूर-मन्दिरम्-to Akrura's houseइत:-अथgoing thenबल-उद्धवाभ्…
ततो भवान् देव निशासु कासुचिन्मृगीदृशं तां निभृतं विनोदयन् । अदादुपश्लोक इति श्रुतं सुतं स नारदात् सात्त्वततन्त्रविद्बबभौ ॥४॥
तत: भवान् देवthen, Thou O Effulgent One!निशासु कासुचित्-on some nightsमृगीद…
पृष्टा वरं पुनरसाववृणोद्वराकी भूयस्त्वया सुरतमेव निशान्तरेषु । सायुज्यमस्त्विति वदेत् बुध एव कामं सामीप्यमस्त्वनिशमित्यपि नाब्रवीत् किम् ॥३॥
पृष्टा वरंasked what boon she wantedपुन:-असौ-then at that t…
उपगते त्वयि पूर्णमनोरथां प्रमदसम्भ्रमकम्प्रपयोधराम् । विविधमाननमादधतीं मुदा रहसि तां रमयाञ्चकृषे सुखम् ॥२॥
उपगते त्वयिat Thy arrivalपूर्णमनोरथाम्her wish fulfilledप्रमद-सम्भ्रम-with joy and excitement…
सैरन्ध्र्यास्तदनु चिरं स्मरातुराया यातोऽभू: सुललितमुद्धवेन सार्धम् । आवासं त्वदुपगमोत्सवं सदैव ध्यायन्त्या: प्रतिदिनवाससज्जिकाया: ॥१॥
सैरन्ध्र्या:-of Sairandhree (the female who gave Thee unguents)तदन…
एवं भक्ति सकलभुवने नेक्षिता न श्रुता वा किं शास्त्रौघै: किमिह तपसा गोपिकाभ्यो नमोऽस्तु । इत्यानन्दाकुलमुपगतं गोकुलादुद्धवं तं दृष्ट्वा हृष्टो गुरुपुरपते पाहि मामामयौघात् ॥११॥
एवं भक्ति:such devotionसक…
एष्यामि द्रागनुपगमनं केवलं कार्यभारा- द्विश्लेषेऽपि स्मरणदृढतासम्भवान्मास्तु खेद: । ब्रह्मानन्दे मिलति नचिरात् सङ्गमो वा वियोग- स्तुल्यो व: स्यादिति तव गिरा सोऽकरोन्निर्व्यथास्ता: ॥१०॥
एष्यामि द्राक्-…
राधाया मे प्रियतममिदं मत्प्रियैवं ब्रवीति त्वं किं मौनं कलयसि सखे मानिनीमत्प्रियेव। इत्याद्येव प्रवदति सखि त्वत्प्रियो निर्जने मा- मित्थंवादैररमदयं त्वत्प्रियामुत्पलाक्षीम् ॥९॥
राधाया: मेfor Raadhaa o…
त्वत्प्रोद्गानै: सहितमनिशं सर्वतो गेहकृत्यं त्वद्वार्तैव प्रसरति मिथ: सैव चोत्स्वापलापा: । चेष्टा: प्रायस्त्वदनुकृतयस्त्वन्मयं सर्वमेवं दृष्ट्वा तत्र व्यमुहदधिकं विस्मयादुद्धवोऽयम् ॥८॥
त्वत्-प्रोद्गान…
एवंप्रायैर्विवशवचनैराकुला गोपिकास्ता- स्त्वत्सन्देशै: प्रकृतिमनयत् सोऽथ विज्ञानगर्भै: । भूयस्ताभिर्मुदितमतिभिस्त्वन्मयीभिर्वधूभि- स्तत्तद्वार्तासरसमनयत् कानिचिद्वासराणि ॥७॥
एवं-प्रायै:-of such kindविव…
रासक्रीडालुलितललितं विश्लथत्केशपाशं मन्दोद्भिन्नश्रमजलकणं लोभनीयं त्वदङ्गम् । कारुण्याब्धे सकृदपि समालिङ्गितुं दर्शयेति प्रेमोन्मादाद्भुवनमदन त्वत्प्रियास्त्वां विलेपु: ॥६॥
रास-क्रीडाduring the Raasa …
श्रीमान् किं त्वं पितृजनकृते प्रेषितो निर्दयेन क्वासौ कान्तो नगरसुदृशां हा हरे नाथ पाया: । आश्लेषाणाममृतवपुषो हन्त ते चुम्बनाना- मुन्मादानां कुहकवचसां विस्मरेत् कान्त का वा ॥५॥
श्रीमान् किं त्वंO Sir!…