Mantra-Chants from Yoga Vidya Ashram Germany. Sometimes enthusiastic, sometimes in a more meditative mood; sometimes classical, sometimes more modern. Sivananda tradition. Mantras, Kirtan, Recitations of Shlokas, Stotras, Suktams.
G D
oṃ bhūr bhuvaḥ svaḥ
Am C
tát savitúr váreṇyaṃ
G D
bhárgo devásya dhīmahi
Am C
dhíyo yó naḥ pracodáyāt
Performed by Sonya
…
(Capo 2)
Dm Gm (F) A Dm B
Hare Krishna Hare Krishna
Gm (F) A Dm
Krishna Krishna Hare Hare
Dm Gm (F) A Dm B
Hare Rama Hare Rama
Gm (F) A Dm
Rama Rama Hare Hare
Mantra for lightness, compassion and enj…
Om Arunachala Om
Arunachala Arunachala
Shiva Shiva Shiva
The kirtan was written for the mountain "Arunachala" in South India. It is said that Shiva lives there. On the full moon of each month, thou…
Am F G Am
Jay Hanuman Jay Hanuman
G Am
Jay Sitaram Jay Sitaram
F G Am
Sitaram Sitaram Sit…
asato ma sad gamaya
tamaso ma jyotir gamaya
mrtyor mamrtam gamaya
performed by
Shankara – vocals, harmonium
Ramani – vocals, egg shaker
Immanuel – djembe
Asato Ma Sat Gamaya, is an ancient verse from…
Karunamayi Devi Dasi and Janavallabha Das sing the "Maha Mantra" in a 2nd Kirtan session at Yoga Vidya in Bad Meinberg. You can find this kirtan in the Yoga Vidya Kirtan booklet under no. 699i. Furth…
This Mantra brings you happiness, lightness and positiv energy!
Singing Mantras helps you to achieve health, inner harmony, mental clarity, powerful life energy, unfolding of love and joy. The highes…
Am C
oṃ tryambakaṃ yajāmahe
G D
sugandhiṃ puṣṭivardhanam
Am C
urvārukam iva bandhanān
G D (Am)
mṛtyor mukṣīy…
Shri Mata Jagan by Mudita
Am
Shri Mata Jagan
Am F Dm Am
Mata Sai Mata Shashi Gauri Mata Hai
F Em
Dharini Mata Paripoorani Ma…
Jay ambe (deutsch)
jay ambe jagad-ambe
mātā bhavānī jay ambe
durgati-nāśinī durge jaya jaya
kāla-vināśinī kālī jaya jaya
umā ramā brahmāṇī jaya jaya
rādhā ruk(a)miṇī sītā jaya jaya
Jay Ambe ist ein…
gauri gauri gaṅge rājeśvari (deutsch)
gauri gauri gaṅge rājeśvari
gauri gauri gaṅge bhuvaneśvari
gauri gauri gaṅge maheśvari
gauri gauri gaṅge māteśvari
gauri gauri gaṅge mahā-kāli
gauri gauri gaṅge …
ambe jagadambe (deutsch)
ambe jagadambe
jagadambe jay jay mā
Ambe Jagadambe Jagadambe Jaya Jaya Ma - das sind die Worte dieses Kirtans zur Verehrung der Göttlichen Mutter. Amba bedeutet Mutter, Jagad…
ambā ambā jay jagad-ambā (deutsch)
jay bhuvaneśvarī jay jay mūkāmbā
mātā mātā jay jagan-mātā
jay parameśvarī jay viśva-mātā
śakti śakti śakti jay śiva śakti
jay kāmeśvarī jay mahā-śakti
devī devī dev…
He Radhe Radhe Shyam
Govinda Radhe Jay Shri Radhe
Govinda Radhe Radhe Shyam
Gopala Radhe Radhe
A performance of Baba Ram Das and Anjali Angelika Stein with the kirtan Radhe Radhe Radhe Shyam.
You can…
A wonderful version of Sita Ram, performed by Ramadasa (harmonium and vocal) and Radha (vocal) and accompanied by Ramani (vocal), Franziska (drum), Sonya (vocal), Shivani (vocal) and Maria (violin an…
An excerpt of the satsang of 30-12-2023 where Sarada sung Jay Ma.
Spiritual Translation Jaya Ma:
O Divine Mother, you great bliss, I adore you. (Read more: mein.yoga-vidya.de/profiles/blogs/jaya-ma-j…
Adi-divya-jyoti maha-kali-ma namah
Madhu-shumbha-mahisha-mardini maha-shaktaye namah
Brahma-vishnu-shiva-svarupa tvam na anyatha
Characharasya palika namo namah sada
performe…
Dm C Dm C Dm
jay ambe jagad-ambe mātā bhavānī jay ambe
Dm F C Dm
durgati-nāśinī durge jaya jaya kāla-vināśinī kālī jaya jaya
C Dm C Dm
umā rāma brāhmaṇī jaya jaya radha rukmiṇī sītā jaya jaya
Perform…
durge durge durge, jay jay mā
karuṇā-sāgarī mā
kālī kapālinī mā
jagad-uddhāriṇī mā
jagad-ambe jay jay mā
Performed, arranged and produced by Prashanti
Prashanti – vocals, harmonium, bass
Durga is th…
sarasvatī mahā-sarasvatī
jay jay jay mā
jaya mā
mā jaya mā jaya mā jaya mā
sarasvatī mā
Performed, arranged and produced by Prashanti
Prashanti – vocals, harmonium, bass
The goddess Saraswati symbol…