1. EachPod

The 5-Minute Gita - Podcast

The 5-Minute Gita

Each episode includes a recitation of one verse from the Bhagavad Gita, a breakdown and reordering of the words, a translation, and a brief commentary.

Swami Gambhirananda's translation is available at https://www.amazon.com/Bhagavad-Gita-trans-Gambhirananda-Commentary-Sankaracharya/dp/8175050411. Swami Chinmayananda's translation is available at https://www.amazon.com/Holy-Geeta-Swami-Chinmayananda/dp/817597074X. Dr. Sundar Hattangadi's गीता संधिविग्रह अन्वय is available at https://sanskritdocuments.org/doc_giitaa/gitAanvayasandhivigraha.pdf.

Education Hinduism Language Learning Religion & Spirituality
Update frequency
every 6 days
Average duration
4 minutes
Episodes
258
Years Active
2021 - 2025
Share to:
Chapter 6, Verse 35

Chapter 6, Verse 35

श्रीभगवानुवाच असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥६- ३५॥ Recitation, breakdown, reordering, translation, and commentary.
00:05:53  |   Wed 28 May 2025
Chapter 6, Verse 34

Chapter 6, Verse 34

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्‌दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् Recitation, breakdown, reordering, translation, and commentary.
00:04:51  |   Mon 31 Mar 2025
Chapter 3, Verse 33

Chapter 3, Verse 33

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥३- ३३॥ Recitation, breakdown, reordering, and translation.
00:03:34  |   Fri 07 Mar 2025
Chapter 6, Verse 33

Chapter 6, Verse 33

अर्जुन उवाच योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥६- ३३॥ Recitation, breakdown, reordering, translation, and commentary.
00:05:44  |   Fri 07 Mar 2025
Chapter 6, Verse 32

Chapter 6, Verse 32

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥६- ३२॥ Recitation, breakdown, reordering, translation, and commentary.
00:05:32  |   Sat 15 Feb 2025
Chapter 6, Verse 31

Chapter 6, Verse 31

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥६- ३१॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:17  |   Sat 15 Feb 2025
Chapter 6, Verse 30

Chapter 6, Verse 30

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥६- ३०॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:24  |   Sat 15 Feb 2025
Chapter 6, Verse 29

Chapter 6, Verse 29

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥६- २९॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:33  |   Sun 19 Jan 2025
Chapter 6, Verse 28

Chapter 6, Verse 28

युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः । सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥६- २८॥ Recitation, breakdown, reordering and translation.
00:03:40  |   Fri 10 Jan 2025
Chapter 6, Verse 27

Chapter 6, Verse 27

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥६- २७॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:33  |   Wed 01 Jan 2025
Chapter 6, Verse 26

Chapter 6, Verse 26

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥६- २६॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:56  |   Wed 25 Dec 2024
Chapter 6, Verse 25

Chapter 6, Verse 25

शनैः शनैरुपरमेद्‌बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥६- २५॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:17  |   Sun 22 Dec 2024
Chapter 6, Verse 24

Chapter 6, Verse 24

संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः । मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥६- २४॥ Recitation, breakdown, reordering, translation, and commentary.
00:05:01  |   Tue 17 Dec 2024
Chapter 6, Verse 23

Chapter 6, Verse 23

तं विद्याद्‌दुःखसंयोगवियोगं योगसंज्ञितम् । स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥६- २३॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:42  |   Wed 11 Dec 2024
Chapter 6, Verse 22

Chapter 6, Verse 22

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥६- २२॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:00  |   Wed 11 Dec 2024
Chapter 6, Verse 21

Chapter 6, Verse 21

सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥६- २१॥ Recitation, breakdown, reordering, translation, and commentary. Covey's quote attributed to Vikto…
00:05:21  |   Thu 28 Nov 2024
Chapter 6, Verse 20

Chapter 6, Verse 20

यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥६- २०॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:42  |   Wed 27 Nov 2024
Chapter 6, Verse 19

Chapter 6, Verse 19

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥६- १९॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:56  |   Mon 11 Nov 2024
Chapter 6, Verse 18

Chapter 6, Verse 18

यदा विनियतं चित्तमात्मन्येवावतिष्ठते । निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥६- १८॥ Recitation, breakdown, reordering, translation, and commentary. For more information about Eknath Easwaran,…
00:05:31  |   Fri 25 Oct 2024
Chapter 6, Verse 17

Chapter 6, Verse 17

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥६- १७॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:34  |   Wed 23 Oct 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Milind S. Pandit. This content is not affiliated with or endorsed by eachpod.com.