1. EachPod

SBUSA20 - 20th Year Celebration Talks in Sanskrit - Podcast

SBUSA20 - 20th Year Celebration Talks in Sanskrit

20 Talks commemorating the 20th year of Samskritam aka Sanskrit in the United States of America (USA).

Samskrita Bharati’s promotion of Samskritam (Sanskrit) started in the United States from 1995. Shri. Krishna Shastri Mahodaya visited the United States in 1995 and conducted 'Speak Samskritam' classes in various cities across the United States. The acceptance of Samskritam has been tremendous in the past 20 years. There are more than 40 centers in the United States and Canada, where people are speaking and learning in Samskritam.

As part of the 20th year celebrations, prominent Sanskrit speakers spoke on various topics in Samskritam. Those speeches are available in this Podcasts.

Join the Speak Samskritam movement by visiting http://www.samskritabharatiusa.org/.

Education Language Courses
Update frequency
every 5 days
Episodes
20
Years Active
2015 - 2016
Share to:
SBUSA20-20 संस्कृतभारत्याः कार्याणि कार्यकर्तारः कार्यपद्धतिश्च

SBUSA20-20 संस्कृतभारत्याः कार्याणि कार्यकर्तारः कार्यपद्धतिश्च

वक्ता – डा. पद्मकुमारः (सङ्घटनमन्त्री, संस्कृतभारती-अमेरिका) ।
विषयः – संस्कृतभारत्याः…

Mon 28 Mar 2016
SBUSA20-19 नूतना स्मृतिः

SBUSA20-19 नूतना स्मृतिः

वक्ता – प्रो. अरविन्दशर्मा ।
विषयः – नूतना स्मृतिः ।

Mon 21 Mar 2016
SBUSA20-18 गीतायाः सारोऽस्ति कुरु स्वकर्मेति

SBUSA20-18 गीतायाः सारोऽस्ति कुरु स्वकर्मेति

वक्ता – पुत्तिगेमठाधीशाः श्रीसुगुणेन्द्रतीर्थाः ।
विषयः – गीतायाः सारोऽस्ति कुरु स्वकर्मेति।

Mon 14 Mar 2016
SBUSA20-17 संस्कृतभारती – कार्यपद्धतिः

SBUSA20-17 संस्कृतभारती – कार्यपद्धतिः

वक्ता — श्रीमान् दिनेशः कामतः (अखिलभारतीयसङ्घटनमन्त्री, संस्कृतभारती) ।
विषयः — संस्कृतभारती-कार्यपद्धतिः ।

Mon 07 Mar 2016
SBUSA20-16 लीलावती, तत्र च भास्कराचार्यः

SBUSA20-16 लीलावती, तत्र च भास्कराचार्यः

विषयः – लीलावती, तत्र च भास्कराचार्यः ।
वक्ता – प्रो. रामसुब्रह्मण्यः ।

Mon 29 Feb 2016
SBUSA20-15 नागानन्दे परोपकारपरायणः जीमूतवाहनः

SBUSA20-15 नागानन्दे परोपकारपरायणः जीमूतवाहनः

वक्ता — अविनाशः वर्णः (कार्यकर्ता, संस्कृतभारती, अमेरिका) ।
विषयः — नागानन्दे परोपकारपरायणः जीमूतवाहनः …

Mon 22 Feb 2016
SBUSA20-14 संस्कृतं गृहे समाजे च

SBUSA20-14 संस्कृतं गृहे समाजे च

विषयः – संस्कृतं – गृहे, समाजे च ।
वक्ता – डा. विश्वासः, अखिलभारतीय-प्रकाशनप्रमुखः, संस्कृतभारती।

Mon 15 Feb 2016
SBUSA20-13 संस्कृतिः संस्कृताश्रया

SBUSA20-13 संस्कृतिः संस्कृताश्रया

विषयः – संस्कृतिः संस्कृताश्रया ।
वक्ता – श्रीमती चारु भावे (कार्यकर्त्री, संस्कृतभारती, भारतम्) ।

Mon 08 Feb 2016
SBUSA20-12 वेदाः वेदेषु उपनिषदः च

SBUSA20-12 वेदाः वेदेषु उपनिषदः च

विषयः – वेदाः वेदेषु उपनिषदः च।
वक्ता – Jotish [संस्कृतभारती दक्षिण-तमिळनाडु-प्रान्तमन्त्री]

Mon 01 Feb 2016
SBUSA20-11 उपनिषत्सारः

SBUSA20-11 उपनिषत्सारः

विषयः – उपनिषत्सारः ।
वक्ता – श्री-बन्नञ्जे-गोविन्दाचार्य: [विख्यातः वेदान्तज्ञः, माध्वसिद्धान्तशिरोमणिः, लेखकः, वक्ता च] ।

Mon 25 Jan 2016
SBUSA20-10 आदिकाव्यस्य, आदिकवेश्च वैशिष्ट्यम्

SBUSA20-10 आदिकाव्यस्य, आदिकवेश्च वैशिष्ट्यम्

विषयः – आदिकाव्यस्य, आदिकवेश्च वैशिष्ट्यम् ।
वक्ता – श्रीमती शारदा वरदराजन् ।

Mon 18 Jan 2016
SBUSA20-09 वेदे संस्कृतं विज्ञानं च

SBUSA20-09 वेदे संस्कृतं विज्ञानं च

विषयः – वेदे संस्कृतं विज्ञानं च।

वक्ता – प्रो. हृदयरंजनशर्मा (अवकाशप्राप्तविभागाध्यक्षः वेदविभागः काशी-हिन्दू-विश्वविद…

Mon 11 Jan 2016
SBUSA20-08 सङ्घे शक्तिः कलौ युगे

SBUSA20-08 सङ्घे शक्तिः कलौ युगे

विषयः – सङ्घे शक्तिः कलौ युगे।
वक्ता – डा. सञ्जीवकुमारः (संस्कृतभारती क्षेत्रसङ्घटनमन्त्री, पूर्वोत्तरप्रदेशः)।

Mon 04 Jan 2016
SBUSA20-07 योगदर्शनम्

SBUSA20-07 योगदर्शनम्

विषयः – योगदर्शनम्
वक्ता – डा. जयश्री

Yoga Darshana talk in Sanskrit by Dr. Jayashree.

Sun 03 Jan 2016
SBUSA20-06 कवेः भर्तृहरेः वैराग्यशतकम्

SBUSA20-06 कवेः भर्तृहरेः वैराग्यशतकम्

विषयः – भर्तृहरेः वैराग्यशतकम्
वक्ता – शतावधानी डा. आर्. गणेशः

Sat 02 Jan 2016
SBUSA20-05 विकासः

SBUSA20-05 विकासः

विषयः – विकासः
वक्ता – श्रीमान् नन्दकुमारः (अखिल-भारत-महामन्त्री, संस्कृतभारती)

Fri 01 Jan 2016
SBUSA20-04  महाभारतम्

SBUSA20-04 महाभारतम्

विषयः – महाभारतम्
वक्ता – श्रीमान् नरेन्द्रः काप्रे

MahAbhArata talk in Sanskrit.

Thu 31 Dec 2015
SBUSA20-03 तन्त्रशास्त्रम्

SBUSA20-03 तन्त्रशास्त्रम्

विषयः – तन्त्रशास्त्रम्
वक्ता – श्रीमान् स्थाणेश्वरः तिमल्सिना

Tantra shAstra talk in Sanskrit.

Thu 31 Dec 2015
SBUSA20-02 अपि-स्तरीयः उत एव-स्तरीयः – कार्यकर्तृत्वविश्लेषणम्

SBUSA20-02 अपि-स्तरीयः उत एव-स्तरीयः – कार्यकर्तृत्वविश्लेषणम्

गङ्गोत्रीशिबिरे कृतं चलच्चित्रम्। (April 05, 2015)।
विषयः – ‘अपि’ स्तरीयः उत ‘एव’ स्तरीयः –…

Tue 07 Apr 2015
SBUSA20-01 किमर्थं संस्कृतम्?

SBUSA20-01 किमर्थं संस्कृतम्?

विषयः – किमर्थं संस्कृतम्?
वक्ता – संस्कृतभारत्याः संस्थापकः अखिलभारतीयप्रशिक्षणप्रमुखः च श्रीमान् चमू कृष्णशास्त्री किमर्थं स…

Thu 26 Mar 2015
Disclaimer: The podcast and artwork embedded on this page are the property of Samskrita Bharati ([email protected]). This content is not affiliated with or endorsed by eachpod.com.