हे लोका विष्णुरेतद्भुवनमजनयत्तन्न जानीथ यूयं युष्माकं ह्यन्तरस्थं किमपि तदपरं विद्यते विष्णुरूपम् । नीहारप्रख्यमायापरिवृतमनसो मोहिता नामरूपै: प्राणप्रीत्येकतृप्ताश्चरथ मखपरा हन्त नेच्छा मुकुन्दे ॥७॥
हे लोकाO men!विष्णु:-एतत्-भुवनम्-अजनयत्-Vishnu this world createdतत्-न जानीथ यूयंthat do not know you allयुष्माकं हि-अन्तरस्थंof you all inside residesकिमपि तत्-परंanother indescribableविद्यते विष्णुरूपंthere remains Vishnu's formनीहार-प्रख्य-माया-mist like Maayaaपरिवृत-मनस:covered mindsमोहिता: नाम-रूपै:infatuated by names and shapesप्राण-प्रीति-एक-तृप्ता:-sense enjoyments alone satisfied withचरथ मखपराyou are living inclined towards sacrificesहन्त न-इच्छा मुकुन्देalas! (you) do not covet Mukund
O men! You all do not know that Vishnu is the creator of this world. You also do not know that he resides in a subtle form within you. With your minds covered with the mist of Maayaa, you are infatuated by names and shapes, performing sacrifices with the aim of living a life deeming sense satisfaction the sole meaning of life. Alas! you do not covet Mukunda (Krishna).
मूर्ध्नामक्ष्णां पदानां वहसि खलु सहस्राणि सम्पूर्य विश्वं