दुर्वारं द्वादशारं त्रिशतपरिमिलत्षष्टिपर्वाभिवीतं सम्भ्राम्यत् क्रूरवेगं क्षणमनु जगदाच्छिद्य सन्धावमानम् । चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलम्बं विष्णो कारुण्यसिन्धो पवनपुरपते पाहि सर्वामयौघात् ॥११॥
दुर्वारं द्वादश-आरंirreversible, with twelve spokes (12 months)त्रिशत-परिमिलत्-षष्टि-with three hundred combined sixtyपर्व-अभिवीतंlimbs, (360 teeth or days) constitutingसम्भ्राम्यत् क्रूर-वेगंwhirling with fierce speedक्षणमनु जगत्-आच्छिद्यevery moment the universe cuttingसन्धावमानंrunning (forward)चक्रं ते कालरूपंThy wheel of timeव्यथयतु न तु मांtorment it may not meत्वत्-पदैक-अवलम्बंThy feet alone the refuge (to whom)विष्णो कारुण्यसिन्धोO Vishnu! O Ocean of Compassion!पवनपुरपतेO Lord of Guruvaayur!पाहि-सर्व-आमय-औघात्save (me) from the ailments altogether
O Vishnu! Thy irreversible wheel of time with its twelve spokes(months),and 360 teeth (days), whirling with ferocious speed, cutting the universe every moment , and running forward, may it not torment me, whose only refuge is at Thy feet. O Ocean of Compassion! O Lord of Guruvaayur! save me from my hosts of ailments.