सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहं निर्द्वन्द्वं निर्विकारं निखिलगुणगणव्यञ्जनाधारभूतम् । निर्मूलं निर्मलं तन्निरवधिमहिमोल्लासि निर्लीनमन्त- र्निस्सङ्गानां मुनीनां निरुपमपरमानन्दसान्द्रप्रकाशम् ॥१०॥
सत्यं शुद्धं विबुद्धंeternal, pure, ever awakeजयति तव वपु:-shines Thy formनित्य-मुक्तं निरीहंever free, desirelessनिर्द्वन्द्वं निर्विकारंbeyond opposites, changelessनिखिल गुण-गण-all values (good qualities)व्यञ्जन-आधार-भूतम्manifesting and holding, the sourceनिर्मूलं निर्मलं तत्-causeless, taintless (free from ignorance)निरवधि-महिम-उल्लासिlimitless glory resplendent (shining)निर्लीनम्-अन्त:-latent in the heartsनिस्सङ्गानाम् मुनीनांof attachment free sagesनिरुपम-परम-आनन्द-unparalleled blissful consciousसान्द्र-प्रकाशम्concentrated illuminating
Eternal, pure, ever awake, shines Thy Being, ever free, desireless, beyond opposites, changeless, the source of manifesting and holding of all values and good qualities, causeless, taintless from ignorance, emanating limitless glory, latent in the hearts of the non attached, luminous with the light of concentrated Supreme Bliss.