गङ्गा गीता च गायत्र्यपि च तुलसिका गोपिकाचन्दनं तत् सालग्रामाभिपूजा परपुरुष तथैकादशी नामवर्णा: । एतान्यष्टाप्ययत्नान्यपि कलिसमये त्वत्प्रसादप्रवृद्ध्या क्षिप्रं मुक्तिप्रदानीत्यभिदधु: ऋषयस्तेषु मां सज्जयेथा: ॥९॥
गङ्गा गीता चGangaa (the river Ganges) Geetaa (the holy text)गायत्री-अपि चGaayatri (Gaayatri Mantra) alsoतुलसिकाTulsikaa (the holy plant)गोपिका चन्दनं तत्and that Gopikaa chandana (sandal paste)सालग्राम-अभिपूजाSaalagraam (Vishnu's icon) worshipपरपुरुषO Supreme Lord!तथा-एकादशीand Ekaadashi (the fast on the eleventh day of the fortnight)नामवर्णा:(and) chanting of Thy namesएतानि-अष्ट-अपिthese eight alsoअयत्नानि-अयिare effortless, O Thou!कलि-समयेin the time of Kali Yugaत्वत्-प्रसाद-प्रवृद्ध्याby Thy grace in abundanceक्षिप्रं-मुक्ति-प्रदानी-इति-quickly liberation gives, thusअभिदधु:-ऋषय:-have clearly stated the sagesतेषु मां सज्जयेथा:in these (eight), make me devoted completely
O Supreme Lord! In this Kali Yuga, Gangaa, Geetaa, Gaayatri, Tulsika, Gopichandana, Saalagraama worship, Ekaadashi fast and chanting of Thy names, these eight, the sages say, are quick and effortless means of salvation as they secure Thy abounding grace. O Thou! May I be intensely devoted to them all.