श्रुतदेव इति श्रुतं द्विजेन्द्रं बहुलाश्वं नृपतिं च भक्तिपूर्णम् । युगपत्त्वमनुग्रहीतुकामो मिथिलां प्रापिथं तापसै: समेत: ॥२॥
श्रुतदेवShrutadevaइति श्रुतंthus well knownद्विजेन्द्रम्the great Braahminaबहुलाश्वम्(and) Bahulaashwaनृपतिं च भक्तिपूर्णम्the king and full of devotionयुगपत्-at the same timeत्वम्-अनुग्रहीतु-काम:Thou, to bless, desiringमिथिलां प्रापिथto Mithilaa wentतापसै: समेत:ascetics with
With the desire to bless both the great well known Braahmina Shrutadeva and the deeply devoted king Bahulaashwa, Thou went to Mithilaa along with many ascetics.