अभ्यापतत्यमितधाम्नि भवन्महास्त्रे हा हेति विद्रुतवती खलु घोरकृत्या। रोषात् सुदक्षिणमदक्षिणचेष्टितं तं पुप्लोष चक्रमपि काशिपुरीमधाक्षीत् ॥८॥
अभ्यापतति-dashingअमित-धाम्निthe ever brilliantभवत्-महा-अस्त्रेThy great weaponहा हा-इतिoh oh thus shoutingविद्रुतवतीrunning awayखलु घोर-कृत्याindeed the terrible Krityaaरोषात् सुदक्षिणम्-in anger Sudakshinaअदक्षिण-चेष्टितं तंthe impious actioned, himपुप्लोष चक्रम्-अपिburnt down discus alsoकाशि-पुरीम्-अधाक्षीत्the Kaashi city burnt down
Thy ever brilliant great weapon dashed towards Krityaa. The terrible Krityaa ran away shouting in distress and in anger burnt down the impious actioned Sudakshina himself. Thy Sudarshana discus in turn burnt down the city of Kaashi.