स्निग्धां मुग्धां सततमपि तां लालयन् सत्यभामां यातो भूय: सह खलु तया याज्ञसेनीविवाहम् । पार्थप्रीत्यै पुनरपि मनागास्थितो हस्तिपुर्यां सशक्रप्रस्थं पुरमपि विभो संविधायागतोऽभू: ॥१॥
स्निग्धां मुग्धांloving and very beautifulस्ततम्-अपिfor some time alsoतां लालयन्her endearingसत्यभामांSatyabhaamaaयात: भूय:(Thou) went, thereafterसह खलु तयाwith indeed herयाज्ञसेनी-विवाहम्to Paanchaali's marriageपार्थ-प्रीत्यैfor the Pandavaa's pleasureपुन:-अपिagain alsoमनाक्-आस्थित:for sometime stayedहस्तिपुर्याम्in Hastinaapurशक्रप्रस्थम् पुरम्-अपिIndraprastha city alsoविभो संविधाय-O Lord! Foundingआगत:-अभू:returned
Thou always endeared the loving and very beautiful Satyabhaamaa. Thereafter Thou went with her to attend the wedding of Paanchaali. To please the Paandavaas, Thou stayed in Hastinaapur for sometime. O Lord! Thou then founded the city of Indraprastha and then returned to Dwaarikaa.