अक्रूर एष भगवन् भवदिच्छयैव सत्राजित: कुचरितस्य युयोज हिंसाम् । अक्रूरतो मणिमनाहृतवान् पुनस्त्वं तस्यैव भूतिमुपधातुमिति ब्रुवन्ति ॥९॥
अक्रूर एषAkrura, thisभगवन्O Lord!भवत्-इच्छया-एवby Thy will aloneसत्राजित: कुचरितस्यof Satraajit, the notoriousयुयोज हिंसाम्caused the deathअक्रूरत: मणिम्-from Akrura the jewelअनाहृतवान् पुन:-त्वंdid not take back again Thouतस्य एव भूतिम्-his alone prosperityउपधातुम्-to bring aboutइति ब्रुवन्तिso it is said
This, Akrura, O Lord! By Thy will alone caused the death of the notorious Satraajit. It is said that with a mind to bring about his prosperity, Thou did not take back the jewel from Akrura.