चन्द्रागृहे किमुत चन्द्रभगागृहे नु राधागृहे नु भवने किमु मैत्रविन्दे । धूर्तो विलम्बत इति प्रमदाभिरुच्चै- राशङ्कितो निशि मरुत्पुरनाथ पाया: ॥१२॥
चन्द्रा गृहेin Chandraa's houseकिमुतorचन्द्रभगा गृहेin Chandrabhaagaa's houseनुis it soराधा गृहे नुor in Raadhaa's house is itकिमु मैत्रविन्देor in Mitravrindaa'sधूर्त: विलम्बतेthe rascal (Krishna) is tarryingइति प्रमदाभि:-thus by the ladiesउच्चै: आशङ्कित:greatly suspectedनिशिin the nightमरुत्पुरनाथO Lord of Guruvaayur!पाया:protect me
That night Thou failed to meet the Gopikas. The ladies suspected that the rascal that Thou were may be tarrying in the house of Chandra, or Chandrabhaagaa, or Raadhaa or Mitravrindaa, in the night. O Lord of Guruvaayur! Protect me.