तथा व्यथासङ्कुलमानसानां व्रजाङ्गनानां करुणैकसिन्धो । जगत्त्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मन्दहासी ॥९॥
तथा व्यथा-सङ्कुल-thus pain overcomeमानसानाम्mindedव्रजाङ्गनानाम्of the Vraja womenकरुणैकसिन्धोO Thou the ocean of mercy!जगत्-त्रयी-मोहन-the infatuator of the three world's Cupidमोहन-आत्मा(Thee) his captivatorत्वंTheeप्रादु:-आसी:-appeared in frontअयिO Thouमन्दहासीsmiling softly
O ocean of mercy! O charmer of Cupid who charms the three worlds! Thou then appeared smiling softly in front of the Vraja women whose minds were overcome by grief and pain