सुरेन्द्र: क्रुद्धश्चेत् द्विजकरुणया शैलकृपयाऽ- प्यनातङ्कोऽस्माकं नियत इति विश्वास्य पशुपान् । अहो किन्नायातो गिरिभिदिति सञ्चिन्त्य निवसन् मरुद्गेहाधीश प्रणुद मुरवैरिन् मम गदान् ॥१०॥
सुरेन्द्र: क्रुद्ध:-चेत्Indra gets angry, in caseद्विज-करुणयाby the holy men's graceशैल-कृपया-अपि-by the mountain's grace alsoअनातङ्क:-fearlessnessअस्माकम्is oursनियत इतिcertainly thusविश्वास्य पशुपान्convincing the cowherdsअहोO Alas!किम्-न-आयात:what, he has not come (yet)गिरिभिद्-इतिIndra thusसञ्चिन्त्य निवसन्thinking ,waitingमरुद्गेहाधीशO Lord of Guruvaayur!प्रणुद मुरवैरिन्eradicate, O Slayer of Muraमम गदान्my ailments
Even if Indra is angry, we are fearless by the grace of the holy men and by the grace of the mountain,' saying so Thou certainly convinced the cowherds. Then Thou stood waiting and wondering why Indra had not yet come. O Lord of Guruvaayur! O Slayer of Mura! do eradicate my ailments.