गावश्चैवं लब्धजीवा: क्षणेन स्फीतानन्दास्त्वां च दृष्ट्वा पुरस्तात् । द्रागावव्रु: सर्वतो हर्षबाष्पं व्यामुञ्चन्त्यो मन्दमुद्यन्निनादा: ॥८॥
गाव:-च-एवंand cows alsoलब्ध-जीवा:revivedक्षणेनin an instantस्फीत-आनन्दा:-very joyfullyत्वां च दृष्ट्वाand Thee seeingपुरस्तात् द्राक्in front quicklyआवव्रु: सर्वत:surrounded Thee every whereहर्ष-वाष्पंjoyful tearsव्यामुञ्चन्त्य:sheddingमन्दम्-उद्यन्-निनादा:softly raising a sound (lowing)
In the same manner the cows also were revived very quickly. Seeing Thee in front they gathered around Thee affectionately and shed joyful tears as they were also lowing.