त्वद्वाहं तं सक्षुधं तृक्षसूनुं मीनं कञ्चिज्जक्षतं लक्षयन् स: । तप्तश्चित्ते शप्तवानत्र चेत्त्वं जन्तून् भोक्ता जीवितं चापि मोक्ता ॥२॥
त्वत्-वाहंThy mountतं सक्षुधं तृक्षसूनुंhim (who was) hungry (that) Garudaमीनं कञ्चित्-a fishजक्षतं लक्षयन्eating having seenस तप्त:- चित्तेthat (Saubhari) with agitated mindशप्तवान्-cursedअत्र चेत्-त्वंhere if youजन्तून् भोक्ताcreatures eatजीवितं च-अपिlife and alsoमोक्ता(will) lose
Thy mount that Garuda who was hungry and was eating a fish. Seeing that, Saubhari was mentally very agitated and cursed Garuda saying that he would lose his life if he ate any creatures there.