कथमस्य नाम कुर्वे सहस्रनाम्नो ह्यनन्तनाम्नो वा । इति नूनं गर्गमुनिश्चक्रे तव नाम नाम रहसि विभो ॥४॥
कथम्-अस्यhow, for this (child)नाम कुर्वेnaming should I doसहस्र-नाम्न: हि-(who) having a thousand names indeedअनन्त-नाम्न: वाor rather having endless namesइति नूनंthus surely (thinking)गर्ग-मुनि:-Garga Muniचक्रे तव नामperformed Thy namingनाम रहसिin great secrecyविभोO Lord!
How should I do the naming of this child? He indeed has thousands of names or rather endless names. O Lord! May be that sage Garga thinking like this, performed Thy naming in great secrecy.