प्रीत्या दैत्यस्तव तनुमह:प्रेक्षणात् सर्वथाऽपि त्वामाराध्यन्नजित रचयन्नञ्जलिं सञ्जगाद । मत्त: किं ते समभिलषितं विप्रसूनो वद त्वं वित्तं भक्तं भवनमवनीं वाऽपि सर्वं प्रदास्ये ॥१॥
प्रीत्याpleasedदैत्य:-तवthe Asura, Thyतनुम्-अह:-majestic form, oh!प्रेक्षणात्on seeingसर्वथा-अपिin every wayत्वाम्-आराध्यन्honouring TheeअजितO Invincible One!रचयन्-अञ्जलिंwith folded palmsसञ्जगाद्saidमत्त:'from meकिं ते समभिलषितंwhat by you is desiredविप्रसूनो वद त्वंO Braahmin boy! you sayवित्तं भक्तं भवनम्-अवनीम्wealth, food, house, land,वा-अपि सर्वंor even all of themप्रदास्येI shall give'
Impressed on seeing Thy glorious majestic sight, the Asura Bali honoured and worshipped Thee in every way. He said with folded palms 'What do you desire from me? O Braahmin boy, you say, is it wealth, food, house or land or everything. I shall give you all.'