एतद्वृत्तं त्वां च मां च प्रगे यो गायेत्सोऽयं भूयसे श्रेयसे स्यात् । इत्युक्त्वैनं तेन सार्धं गतस्त्वं धिष्ण्यं विष्णो पाहि वातालयेश ॥१०॥
एतत्-वृत्तंthis incidentत्वां च मां चto you and to meप्रगे य: गायेत्at dawn, he who singsस:-अयं भूयसे श्रेयसे स्यात्he will attain the greatest good -i.e., liberationइति-उक्त्वा-एनंsaying thus to himतेन सार्धं गत:-त्वं धिष्ण्यंwith him Thou went away to Vaikunthaविष्णो पाहिO Vishnu! Protect meवातालयेशO Lord of Guruvaayur!
"He who praises you and Me with the recital of these incidents will attain liberation". O Vishnu, Thou said thus to him and then along with him departed to Thy abode Vaikuntha. O Lord of Guruvaayur! May Thou be pleased to protect me.