त्वद्भक्तमौलिरथ सोऽपि च लक्षलक्षं वर्षाणि हर्षुलमना भुवनेषु कामम् । सङ्गापयन् गुणगणं तव सुन्दरीभि: सङ्गातिरेकरहितो ललितं चचार ॥८॥
त्वत्-भक्त-मौलि:-अथ स-the greatest of devotees ,he, thenअपि चand alsoलक्ष-लक्षं वर्षाणिfor many many yearsहर्षुल-मनाhappily (blissfully)भुवनेषुin all the worldsकामम् सङ्गापयन्made to be sungगुणगणं तवThy gloriesसुन्दरीभि:by beautiful Vidyaadharisसङ्ग-अतिरेक-रहित:without much sensuous attachmentललितं चचारhappily wandered about
This great devotee Chitraketu for many many years wandered about happily in all the worlds without much attachment. He led the troupe of beautiful Vidyaadharis and also caused Thy glories and excellences to be sung, to his hearts content.