भवन्तु पापानि कथं तु निष्कृते कृतेऽपि भो दण्डनमस्ति पण्डिता: ।
न निष्कृति: किं विदिता भवादृशा- मिति प्रभो त्वत्पुरुषा बभाषिरे ॥६॥
Bhavantu pāpāni kathaṁ tu niṣkṛte
Kṛte’pi bho daṇḍanamasti paṇḍitāḥ ।
Na niṣkṛtiḥ kiṁ viditā bhavādṛśā-
Miti prabho tvatpuruṣā babhāṣire ॥6॥
ப⁴வந்து பாபானி கத³ம் து நிஷ்க்ருதே
க்ருதே'பி போ தண்ட³நமஸ்தி பண்டி³தா: ।
ந நிஷ்க்ருதி: கிம் விதிதா ப⁴வாத்ருஶா-
மிதி ப்ரபோ த்வத்புருஷா பபாஷிரே ॥6॥
भवन्तु पापानिlet there be sinsकथं तुhow is itनिष्कृते कृते-अपिatonements have been made एवेन्भो दण्डनम्-अस्ति पण्डिता:are there punishments, O Learned Ones!न निष्कृति किं विदिताis atonement not knownभवदृशाम्-इतिto persons like you? Thusप्रभोO Lordत्वत्-पुरुषा बभाषिरेThy emissaries spoke
O Lord! Thy emissaries told them that even if there were sins, how was it that there was punishment when atonement had been made. Did people like them who were learned, not know what atonement was?