स्वकिङ्करावेदनशङ्कितो यम- स्त्वदंघ्रिभक्तेषु न गम्यतामिति ।
स्वकीयभृत्यानशिशिक्षदुच्चकै: स देव वातालयनाथ पाहि माम् ॥११॥
Svakinkarāvedanaśaṅkito yama-
Stvadanghribhakteṣu na gamyatāmiti ।
Svakīyabhṛtyānaśiśikṣaduccakaiḥ
Sa deva vātālayanātha pāhi mām ॥11॥
ஸ்வகின்கராவேத³னஶங்கிதோ யம-
ஸ்த்வத³ங்க்ரீப⁴க்தேஷு ந கம்யதாமிதி ।
ஸ்வகீயப்ருத்யானஶிஷிக்ஷத³உச்சகை:
ஸ தே³வ வாதா³லயநாத³ பாஹி மாம் ॥11॥
स्व-किङ्कर-आवेदन-his messengers reprting1`शङ्कित: यम:-the much concerned Yamaत्वत्-अंघ्रि-भक्तेषुto the devotees of Thy feetन गम्यताम्-इतिdo not go, thusस्वकीय-भृत्यान्-his own messengersअशिशिक्षत्-उच्चकै:instructed strictlyस देव वातालयनाथThou (who are such) Lord! O Lord of Guruvaayur!पाहि माम्protect me
Yama was very much concerned at the report of his messengers. He strictly instructed them not to go to the devotees of Thy feet. O Lord! O Lord of Guruvaayur! Who are such, protect me.