1. EachPod

Dasakam 022 - All Slokas

Author
Kumar Vembu
Published
Sun 01 Dec 2024
Episode Link
https://rss.com/podcasts/narayaniyam-learn-to-chant/1781019

अजामिलो नाम महीसुर: पुरा चरन् विभो धर्मपथान् गृहाश्रमी । गुरोर्गिरा काननमेत्य दृष्टवान् सुधृष्टशीलां कुलटां मदाकुलाम् ॥१॥

स्वत: प्रशान्तोऽपि तदाहृताशय: स्वधर्ममुत्सृज्य तया समारमन् । अधर्मकारी दशमी भवन् पुन- र्दधौ भवन्नामयुते सुते रतिम् ॥२॥

स मृत्युकाले यमराजकिङ्करान् भयङ्करांस्त्रीनभिलक्षयन् भिया । पुरा मनाक् त्वत्स्मृतिवासनाबलात् जुहाव नारायणनामकं सुतम् ॥३॥

दुराशयस्यापि तदात्वनिर्गत- त्वदीयनामाक्षरमात्रवैभवात् । पुरोऽभिपेतुर्भवदीयपार्षदा: चतुर्भुजा: पीतपटा मनोरमा: ॥४॥

अमुं च संपाश्य विकर्षतो भटान् विमुञ्चतेत्यारुरुधुर्बलादमी । निवारितास्ते च भवज्जनैस्तदा तदीयपापं निखिलं न्यवेदयन् ॥५॥

भवन्तु पापानि कथं तु निष्कृते कृतेऽपि भो दण्डनमस्ति पण्डिता: । न निष्कृति: किं विदिता भवादृशा- मिति प्रभो त्वत्पुरुषा बभाषिरे ॥६॥

श्रुतिस्मृतिभ्यां विहिता व्रतादय: पुनन्ति पापं न लुनन्ति वासनाम् । अनन्तसेवा तु निकृन्तति द्वयी- मिति प्रभो त्वत्पुरुषा बभाषिरे ॥७॥

अनेन भो जन्मसहस्रकोटिभि: कृतेषु पापेष्वपि निष्कृति: कृता । यदग्रहीन्नाम भयाकुलो हरे- रिति प्रभो त्वत्पुरुषा बभाषिरे ॥८॥

नृणामबुद्ध्यापि मुकुन्दकीर्तनं दहत्यघौघान् महिमास्य तादृश: । यथाग्निरेधांसि यथौषधं गदा - निति प्रभो त्वत्पुरुषा बभाषिरे ॥९॥

इतीरितैर्याम्यभटैरपासृते भवद्भटानां च गणे तिरोहिते । भवत्स्मृतिं कंचन कालमाचरन् भवत्पदं प्रापि भवद्भटैरसौ ॥१०॥

स्वकिङ्करावेदनशङ्कितो यम- स्त्वदंघ्रिभक्तेषु न गम्यतामिति । स्वकीयभृत्यानशिशिक्षदुच्चकै: स देव वातालयनाथ पाहि माम् ॥११॥

Share to: