प्लाक्षेऽर्करूपमयि शाल्मल इन्दुरूपं द्वीपे भजन्ति कुशनामनि वह्निरूपम् ।
क्रौञ्चेऽम्बुरूपमथ वायुमयं च शाके त्वां ब्रह्मरूपमपि पुष्करनाम्नि लोका: ॥१०॥
Plākṣe'karūpamayi śālmala indurūpaṁ
Dvīpe bhajanti kuśanāmani vahnirūpam ।
Krauñce'mburūpamatha vāyumayaṁ ca śāke
Tvaṁ brahmarūpamapi puṣkaranāmni lokāḥ ॥10॥
ப்லாக்ஷே'ர்கரூபமயி ஶால்மல இந்துரூபம்
த்வீபே ப⁴ஜந்தி குஷநாமநி வஹ்னிரூபம் ।
க்ரௌஞ்சே'ம்புரூபமத வாயுமயம் ச ஶாகே
த்வாம் ப்ரஹ்மரூபமபி புஷ்கரநாம்நி லோகா: ॥10॥
प्लाक्षे-अर्क-रूपम्-in Plaaksha, in the form of the SunअयिO Thou!शाल्मले इन्दुरूपंin Shaalmala, in the form of the moonद्वीपे भजन्ति कुश-नामनिin the island named Kusha, people worship,वह्नि-रूपम्(Thee) in the form of Fireक्रौञ्चे-अम्बु-रूपम्-in Kraunch as waterअथ वायु-मयं च शाकेand then as wind in Shaakaत्वां ब्रह्म-रूपम्-अपिThee also in the form of Brahmaaपुष्कर-नाम्नि लोका:in (the place) called Pushkara by people (are worshipped)
O Lord! Thou are worshipped by the people in the form of the sun in Plaaksha, as the Moon in Shaalmala, as fire in Kushadveep, as water in Kraunch, as wind in Shaaka and as Brahmaa in the place named Pushkara.