वर्षे प्रतीचि ललितात्मनि केतुमाले लीलाविशेषललितस्मितशोभनाङ्गम् ।
लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं तस्या: प्रियाय धृतकामतनुं भजे त्वाम् ॥४॥
Varṣe pratīci lalitātmani ketumāle
Līlāviśeṣalalitasmitaśobhanāṅgam ।
Lakṣmyā prajāpatisutaiśca niṣevyamāṇaṁ
Tasyāḥ priyāya dhṛtakāmatanuṁ bhaje tvām ॥4॥
வர்ஷே ப்ரதீசி லலிதாத்மநி கேதுமாலே
லீலாவிஷேஷலலிதஸ்மிதஶோபநாங்கம் ।
ல³க்ஷ்ம்யா ப்ரஜாபதிஸுதைஶ்ச நிஷேவ்யமாணம்
தஸ்யா: ப்ரியாய த்ருதகாமதனும் ப⁴ஜே த்வாம் ॥4॥
वर्षे प्रतीचिin the region to the west of Ilaavrataललित-आत्मनिin the very beautifulकेतुमालेKetumaalaलीला-विशेष-ललित-स्मित-शोभन-अङ्गम्with a divine sporting and charming smile, having a resplendent form (Thou)लक्ष्म्याby Lakshmiप्रजापतिसुतै: चand by the sons of Prajaapatiनिषेव्यमाणम्worshippedतस्या: प्रियायfor her pleasureधृत-काम-तनुम्taking the form of Kaamadevaभजे त्वाम्I worship Thee
To the west of Ilaavrata, in the beautiful region of Ketumaalaa, Thou resides as Kaamadeva, for the pleasure of Lakshmi. Thy form is resplendent with a divine sportive and charming smile. Thou are worshipped by Lakshmi and the sons of Prajaapati. I worship Thee.