मध्योद्भवे भुव इलावृतनाम्नि वर्षे गौरीप्रधानवनिताजनमात्रभाजि । शर्वेण मन्त्रनुतिभि: समुपास्यमानं सङ्कर्षणात्मकमधीश्वर संश्रये त्वाम् ॥१॥
भद्राश्वनामक इलावृतपूर्ववर्षे भद्रश्रवोभि: ऋषिभि: परिणूयमानम् । कल्पान्तगूढनिगमोद्धरणप्रवीणं ध्यायामि देव हयशीर्षतनुं भवन्तम् ॥२॥
ध्यायामि दक्षिणगते हरिवर्षवर्षे प्रह्लादमुख्यपुरुषै: परिषेव्यमाणम् । उत्तुङ्गशान्तधवलाकृतिमेकशुद्ध- ज्ञानप्रदं नरहरिं भगवन् भवन्तम् ॥३॥
वर्षे प्रतीचि ललितात्मनि केतुमाले लीलाविशेषललितस्मितशोभनाङ्गम् । लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं तस्या: प्रियाय धृतकामतनुं भजे त्वाम् ॥४॥
रम्ये ह्युदीचि खलु रम्यकनाम्नि वर्षे तद्वर्षनाथमनुवर्यसपर्यमाणम् । भक्तैकवत्सलममत्सरहृत्सु भान्तं मत्स्याकृतिं भुवननाथ भजे भवन्तम् ॥५॥
वर्षं हिरण्मयसमाह्वयमौत्तराह- मासीनमद्रिधृतिकर्मठकामठाङ्गम् । संसेवते पितृगणप्रवरोऽर्यमा यं तं त्वां भजामि भगवन् परचिन्मयात्मन् ॥६॥
किञ्चोत्तरेषु कुरुषु प्रियया धरण्या संसेवितो महितमन्त्रनुतिप्रभेदै: । दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मा त्वं पाहि बिज्ञनुत यज्ञवराहमूर्ते ॥७॥
याम्यां दिशं भजति किंपुरुषाख्यवर्षे संसेवितो हनुमता दृढभक्तिभाजा । सीताभिरामपरमाद्भुतरूपशाली रामात्मक: परिलसन् परिपाहि विष्णो ॥८॥
श्रीनारदेन सह भारतखण्डमुख्यै- स्त्वं साङ्ख्ययोगनुतिभि: समुपास्यमान: । आकल्पकालमिह साधुजनाभिरक्षी नारायणो नरसख: परिपाहि भूमन् ॥९॥
प्लाक्षेऽर्करूपमयि शाल्मल इन्दुरूपं द्वीपे भजन्ति कुशनामनि वह्निरूपम् । क्रौञ्चेऽम्बुरूपमथ वायुमयं च शाके त्वां ब्रह्मरूपमपि पुष्करनाम्नि लोका: ॥१०॥
सर्वैर्ध्रुवादिभिरुडुप्रकरैर्ग्रहैश्च पुच्छादिकेष्ववयवेष्वभिकल्प्यमानै: । त्वं शिंशुमारवपुषा महतामुपास्य: सन्ध्यासु रुन्धि नरकं मम सिन्धुशायिन् ॥११॥
पातालमूलभुवि शेषतनुं भवन्तं लोलैककुण्डलविराजिसहस्रशीर्षम् । नीलाम्बरं धृतहलं भुजगाङ्गनाभि- र्जुष्टं भजे हर गदान् गुरुगेहनाथ ॥१२॥
Transliteration to English
Madhyodbhave bhuva ilāvṛtanāmni varṣe
Gaurīpradhānavanitājanamātrabhāji ।
Śarveṇa mantranutibhiḥ samupāsyamānaṁ
Saṅkarṣaṇātmakamadhīśvara saṁśraye tvām ॥1॥
Bhadrāśvanāmaka ilāvṛtapūrvavarṣe
Bhadraśravobhiḥ ṛṣibhiḥ pariṇūyamānam ।
Kalpāntagūḍhanigamoddharaṇapravīṇaṁ
Dhyāyāmi deva hayaśīrṣatanuṁ bhavantam ॥2॥
Dhyāyāmi dakṣiṇagate harivarṣavarṣe
Prahlādamukhyapuruṣaiḥ pariṣevyamāṇam ।
Uttuṅgaśāntadhavalākṛtimekaśuddha-
Jñānapradaṁ narahariṁ bhagavan bhavantam ॥3॥
Varṣe pratīci lalitātmani ketumāle
Līlāviśeṣalalitasmitaśobhanāṅgam ।
Lakṣmyā prajāpatisutaiśca niṣevyamāṇaṁ
Tasyāḥ priyāya dhṛtakāmatanuṁ bhaje tvām ॥4॥
Ramye hyudīci khalu ramyakanāmni varṣe
Tadvarṣanāthamanuvaryasaparyamāṇam ।
Bhaktaikavatsalamamatsarahṛtsu bhāntaṁ
Matsyākṛtiṁ bhuvananātha bhaje bhavantam ॥5॥
Varṣaṁ hiraṇmayasamāhvayamauttarāha-
Māsīnamadridhṛtikarmaṭhakāmaṭhāṅgam ।
Saṁsevate pitṛgaṇapravaro'ryamā yaṁ
Taṁ tvāṁ bhajāmi bhagavan paracinmayātman ॥6॥
Kiñcottareṣu kuruṣu priyayā dharaṇyā
Saṁsevito mahitamantranutiprabhedaiḥ ।
Daṁṣṭrāgraghṛṣṭaghanapṛṣṭhagarṣṭhavarṣmā
Tvaṁ pāhi bijñanuta yajñavarāhamūrte ॥7॥
Yāmyāṁ diśaṁ bhajati kiṁpuruṣākhyavarṣe
Saṁsevito hanumatā dṛḍhabhaktibhājā ।
Sītābhirāmaparamādbhutarūpaśālī
Rāmātmakaḥ parilasan paripāhi viṣṇo ॥8॥
Śrīnāradena saha bhāratakhaṇḍamukhyai-
Stvaṁ sāṅkhyayoganutibhiḥ samupāsyamānaḥ ।
Ākalpakālamiha sādhujanābhirakṣī
Nārāyaṇo narasakhaḥ paripāhi bhūman ॥9॥
Plākṣe'karūpamayi śālmala indurūpaṁ
Dvīpe bhajanti kuśanāmani vahnirūpam ।
Krauñce'mburūpamatha vāyumayaṁ ca śāke
Tvaṁ brahmarūpamapi puṣkaranāmni lokāḥ ॥10॥