1. EachPod

Dasakam 021 - All Slokas

Author
Kumar Vembu
Published
Sun 01 Dec 2024
Episode Link
https://rss.com/podcasts/narayaniyam-learn-to-chant/1781242

मध्योद्भवे भुव इलावृतनाम्नि वर्षे गौरीप्रधानवनिताजनमात्रभाजि । शर्वेण मन्त्रनुतिभि: समुपास्यमानं सङ्कर्षणात्मकमधीश्वर संश्रये त्वाम् ॥१॥

भद्राश्वनामक इलावृतपूर्ववर्षे भद्रश्रवोभि: ऋषिभि: परिणूयमानम् । कल्पान्तगूढनिगमोद्धरणप्रवीणं ध्यायामि देव हयशीर्षतनुं भवन्तम् ॥२॥

ध्यायामि दक्षिणगते हरिवर्षवर्षे प्रह्लादमुख्यपुरुषै: परिषेव्यमाणम् । उत्तुङ्गशान्तधवलाकृतिमेकशुद्ध- ज्ञानप्रदं नरहरिं भगवन् भवन्तम् ॥३॥

वर्षे प्रतीचि ललितात्मनि केतुमाले लीलाविशेषललितस्मितशोभनाङ्गम् । लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं तस्या: प्रियाय धृतकामतनुं भजे त्वाम् ॥४॥

रम्ये ह्युदीचि खलु रम्यकनाम्नि वर्षे तद्वर्षनाथमनुवर्यसपर्यमाणम् । भक्तैकवत्सलममत्सरहृत्सु भान्तं मत्स्याकृतिं भुवननाथ भजे भवन्तम् ॥५॥

वर्षं हिरण्मयसमाह्वयमौत्तराह- मासीनमद्रिधृतिकर्मठकामठाङ्गम् । संसेवते पितृगणप्रवरोऽर्यमा यं तं त्वां भजामि भगवन् परचिन्मयात्मन् ॥६॥

किञ्चोत्तरेषु कुरुषु प्रियया धरण्या संसेवितो महितमन्त्रनुतिप्रभेदै: । दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मा त्वं पाहि बिज्ञनुत यज्ञवराहमूर्ते ॥७॥

याम्यां दिशं भजति किंपुरुषाख्यवर्षे संसेवितो हनुमता दृढभक्तिभाजा । सीताभिरामपरमाद्भुतरूपशाली रामात्मक: परिलसन् परिपाहि विष्णो ॥८॥

श्रीनारदेन सह भारतखण्डमुख्यै- स्त्वं साङ्ख्ययोगनुतिभि: समुपास्यमान: । आकल्पकालमिह साधुजनाभिरक्षी नारायणो नरसख: परिपाहि भूमन् ॥९॥

प्लाक्षेऽर्करूपमयि शाल्मल इन्दुरूपं द्वीपे भजन्ति कुशनामनि वह्निरूपम् । क्रौञ्चेऽम्बुरूपमथ वायुमयं च शाके त्वां ब्रह्मरूपमपि पुष्करनाम्नि लोका: ॥१०॥

सर्वैर्ध्रुवादिभिरुडुप्रकरैर्ग्रहैश्च पुच्छादिकेष्ववयवेष्वभिकल्प्यमानै: । त्वं शिंशुमारवपुषा महतामुपास्य: सन्ध्यासु रुन्धि नरकं मम सिन्धुशायिन् ॥११॥

पातालमूलभुवि शेषतनुं भवन्तं लोलैककुण्डलविराजिसहस्रशीर्षम् । नीलाम्बरं धृतहलं भुजगाङ्गनाभि- र्जुष्टं भजे हर गदान् गुरुगेहनाथ ॥१२॥

Transliteration to English

Madhyodbhave bhuva ilāvṛtanāmni varṣe

Gaurīpradhānavanitājanamātrabhāji ।

Śarveṇa mantranutibhiḥ samupāsyamānaṁ

Saṅkarṣaṇātmakamadhīśvara saṁśraye tvām ॥1॥

Bhadrāśvanāmaka ilāvṛtapūrvavarṣe

Bhadraśravobhiḥ ṛṣibhiḥ pariṇūyamānam ।

Kalpāntagūḍhanigamoddharaṇapravīṇaṁ

Dhyāyāmi deva hayaśīrṣatanuṁ bhavantam ॥2॥

Dhyāyāmi dakṣiṇagate harivarṣavarṣe

Prahlādamukhyapuruṣaiḥ pariṣevyamāṇam ।

Uttuṅgaśāntadhavalākṛtimekaśuddha-

Jñānapradaṁ narahariṁ bhagavan bhavantam ॥3॥

Varṣe pratīci lalitātmani ketumāle

Līlāviśeṣalalitasmitaśobhanāṅgam ।

Lakṣmyā prajāpatisutaiśca niṣevyamāṇaṁ

Tasyāḥ priyāya dhṛtakāmatanuṁ bhaje tvām ॥4॥

Ramye hyudīci khalu ramyakanāmni varṣe

Tadvarṣanāthamanuvaryasaparyamāṇam ।

Bhaktaikavatsalamamatsarahṛtsu bhāntaṁ

Matsyākṛtiṁ bhuvananātha bhaje bhavantam ॥5॥

Varṣaṁ hiraṇmayasamāhvayamauttarāha-

Māsīnamadridhṛtikarmaṭhakāmaṭhāṅgam ।

Saṁsevate pitṛgaṇapravaro'ryamā yaṁ

Taṁ tvāṁ bhajāmi bhagavan paracinmayātman ॥6॥

Kiñcottareṣu kuruṣu priyayā dharaṇyā

Saṁsevito mahitamantranutiprabhedaiḥ ।

Daṁṣṭrāgraghṛṣṭaghanapṛṣṭhagarṣṭhavarṣmā

Tvaṁ pāhi bijñanuta yajñavarāhamūrte ॥7॥

Yāmyāṁ diśaṁ bhajati kiṁpuruṣākhyavarṣe

Saṁsevito hanumatā dṛḍhabhaktibhājā ।

Sītābhirāmaparamādbhutarūpaśālī

Rāmātmakaḥ parilasan paripāhi viṣṇo ॥8॥

Śrīnāradena saha bhāratakhaṇḍamukhyai-

Stvaṁ sāṅkhyayoganutibhiḥ samupāsyamānaḥ ।

Ākalpakālamiha sādhujanābhirakṣī

Nārāyaṇo narasakhaḥ paripāhi bhūman ॥9॥

Plākṣe'karūpamayi śālmala indurūpaṁ

Dvīpe bhajanti kuśanāmani vahnirūpam ।

Krauñce'mburūpamatha vāyumayaṁ ca śāke

Tvaṁ brahmarūpamapi puṣkaranāmni lokāḥ ॥10॥

Share to: