इन्द्रस्त्वदुत्कर्षकृतादमर्षा- द्ववर्ष नास्मिन्नजनाभवर्षे ।
यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद्व्यदधा: सुवर्षम् ॥५॥
Indrastvadutkarṣakṛtādamarṣā-
Dvavarṣa nāsminnajanābhavarṣe ।
Yadā tadā tvaṁ nijayogaśaktyā
Svavarṣam enadvyadhāḥ suvarṣam ॥5॥
இந்த்ரஸ்த்வதுத்கர்ஷக்ருதாதமர்ஷா-
த்வவர்ஷ நாஸ்மின்னஜநாப³வர்ஷே ।
யதா³ ததா³ த்வம் நிஜயோகஶக்த்யா
ஸ்வவர்ஷம் ஏநத்வ்யதா: ஸுவர்ஷம் ॥5॥
इन्द्र:-त्वत्-उत्कर्षकृतात्-Indra by Thy achievementsअमर्षात्out of jealousyववर्ष न-अस्मिन्-did not shower rain on thisअजनाभवर्षे(land) Ajanaabh-varshaयदा तदा त्वंwhen (this happened) then Thouनिज-योग-शक्त्याby Thy yogic powerस्व-वर्षम्-एनत्-on Thy own kingdom broughtव्यदधा: सुवर्षम्abundant rainfall
Owing to jealousy at the prosperity of the world generated by Thy (Rishabha's) greatness, Indra withheld rain from the continent Ajanaabha. Thereupon Thou by Thy yogic power brought enough rain on this Thy continent.