प्रियव्रतस्य प्रियपुत्रभूता- दाग्नीध्रराजादुदितो हि नाभि: ।
त्वां दृष्टवानिष्टदमिष्टिमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ॥१॥
Priyavratasya priyaputrabhūtā-
Dāgnīdhrarājādudito hi nābhiḥ ।
Tvāṁ dṛṣṭavāniṣṭadam iṣṭimadhye
Tavaiva tuṣṭyai kṛtayajñakarmā ॥1॥
ப்ரியவ்ரதஸ்ய ப்ரியபுத்ரபூதா-
தா³க்நீத்ரராஜாதுதிதோ ஹி நாபி: ।
த்வாம் த்ருஷ்டவாநிஷ்டத³ம் இஷ்டிமத்யே
தவைவ துஷ்ட்யை க்ருதயஜ்ஞகர்மா ॥1॥
प्रियव्रतस्यof Priyavrataप्रियपुत्रभूतात्-आग्नीध्र-राजात्-from the dear son king Aagnidhraउदित: हि नाभि:was born Naabhi, indeed,त्वां दृष्टवान्-इष्टदम्-(he) saw Thee the fulfiller of desireइष्टि-मध्येduring the Yanjyaतव-एव तुष्ट्यैfor propitiating Thee aloneकृत-यज्ञ-कर्मा(who) had performed a Yanjya
King Priyavrata had a dear son named Asgnidhra king, of whom Naabhi was born. While Naabhi was performing a Yanjya, for propitiating Thee, he had a vision of Thee, the bestower of desired boons to devotees.