प्रियव्रतस्य प्रियपुत्रभूता- दाग्नीध्रराजादुदितो हि नाभि: । त्वां दृष्टवानिष्टदमिष्टिमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ॥१॥
अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञ: स्वतुल्यं सुतमर्थ्यमान: । स्वयं जनिष्येऽहमिति ब्रुवाण- स्तिरोदधा बर्हिषि विश्वमूर्ते ॥२॥
नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभू: ॠषभाभिधान: । अलोकसामान्यगुणप्रभाव- प्रभाविताशेषजनप्रमोद: ॥३॥
त्वयि त्रिलोकीभृति राज्यभारं निधाय नाभि: सह मेरुदेव्या । तपोवनं प्राप्य भवन्निषेवी गत: किलानन्दपदं पदं ते ॥४॥
इन्द्रस्त्वदुत्कर्षकृतादमर्षा- द्ववर्ष नास्मिन्नजनाभवर्षे । यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद्व्यदधा: सुवर्षम् ॥५॥
जितेन्द्रदत्तां कमनीं जयन्ती- मथोद्वहन्नात्मरताशयोऽपि । अजीजनस्तत्र शतं तनूजा- नेषां क्षितीशो भरतोऽग्रजन्मा ॥६॥
नवाभवन् योगिवरा नवान्ये त्वपालयन् भारतवर्षखण्डान् । सैका त्वशीतिस्तव शेषपुत्र- स्तपोबलात् भूसुरभूयमीयु: ॥७॥
उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गम् । स्वयं गत: पारमहंस्यवृत्ति- मधा जडोन्मत्तपिशाचचर्याम् ॥८॥
परात्मभूतोऽपि परोपदेशं कुर्वन् भवान् सर्वनिरस्यमान: । विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीन: ॥९॥
शयुव्रतं गोमृगकाकचर्यां चिरं चरन्नाप्य परं स्वरूपं । दवाहृताङ्ग: कुटकाचले त्वं तापान् ममापाकुरु वातनाथ ॥१०॥
Priyavratasya priyaputrabhūtā-
Dāgnīdhrarājādudito hi nābhiḥ ।
Tvāṁ dṛṣṭavāniṣṭadam iṣṭimadhye
Tavaiva tuṣṭyai kṛtayajñakarmā ॥1॥
ப்ரியவ்ரதஸ்ய ப்ரியபுத்ரபூதா-
தா³க்நீத்ரராஜாதுதிதோ ஹி நாபி: ।
த்வாம் த்ருஷ்டவாநிஷ்டத³ம் இஷ்டிமத்யே
தவைவ துஷ்ட்யை க்ருதயஜ்ஞகர்மா ॥1॥
Abhiṣṭutastatra munīśvaraiḥ tvaṁ
Rājñaḥ svatulyaṁ sutamarthyamānaḥ ।
Svayaṁ janiṣye'hamiti bruvāṇa-
Stirodadhā barhiṣi viśvamūrte ॥2॥
அபிஷ்டுதஸ்தத்ர முனீஶ்வரை: த்வம்
ராஜ்ஞ: ஸ்வதுல்யம் ஸுதமர்த்யமான: ।
ஸ்வயம் ஜநிஷ்யே'ஹமிதி ப்ருவாண-
ஸ்திரோத³தா ப³ர்ஹிஷி விஶ்வமூர்தே ॥2॥
Nābhipriyāyāmatha merudevyāṁ
Tvam aṁśato'bhūḥ ṛṣabhābhidhānaḥ ।
Alokasāmānyaguṇaprabhāva-
Prabhāvitāśeṣajanapramodaḥ ॥3॥
நாபிப்ரியாயாமத மேருதே³வ்யாம்
த்வம் அஂஶதோ'பூ: ருஷபாபிதா³ன: ।
அலோகஸாமான்யகுணப்ரபா³வ-
ப்ரபா³விதாஶேஷஜநப்ரமோத: ॥3॥
Tvayi trilokībhṛti rājyabhāraṁ
Nidhāya nābhiḥ saha merudevyā ।
Tapovanaṁ prāpya bhavanniṣevī
Gataḥ kilānandapadaṁ padaṁ te ॥4॥
த்வயி த்ரிலோகீப்ருதி ராஜ்யபா³ரஂ
நிதாய நாபி: ஸஹ மேருதே³வ்யா ।
தபோவனம் ப்ராப்ய ப³வந்நிஷேவீ
கத: கிலாநந்தப³தம் பதம் தே ॥4॥
Indrastvadutkarṣakṛtādamarṣā-
Dvavarṣa nāsminnajanābhavarṣe ।
Yadā tadā tvaṁ nijayogaśaktyā
Svavarṣam enadvyadhāḥ suvarṣam ॥5॥
இந்த்ரஸ்த்வதுத்கர்ஷக்ருதாதமர்ஷா-
த்வவர்ஷ நாஸ்மின்னஜநாப³வர்ஷே ।
யதா³ ததா³ த்வம் நிஜயோகஶக்த்யா
ஸ்வவர்ஷம் ஏநத்வ்யதா: ஸுவர்ஷம் ॥5॥
Jitendradattāṁ kamanīṁ jayantīṁ
Athodvahannātmaratāśayo'pi ।
Ajījanastatra śataṁ tanūjā-
Neṣāṁ kṣitīśo bharato'grajanmā ॥6॥
Navābhavan yogivarā navānye
Tvapālayan bhāratavarṣakhaṇḍān ।
Saikā tvaśītistava śeṣaputra-
Stapobalāt bhūsurabhūyamīyuḥ ॥7॥
Uktvā sutebhyo'tha munīndra madhye
Viraktibhaktyanvitamuktimārgam ।
Svayaṁ gataḥ pāramahaṁsyavṛtti-
Madha jaḍonmattapiśācacaryām ॥8॥
Parātmabhūto'pi paropadeśaṁ
Kurvan bhavān sarvanirasyamānaḥ ।
Vikārahīno vicacāra kṛtsnāṁ
Mahīmahīnātmārasābhilīnaḥ ॥9॥
Śayuvrataṁ gomṛgakākacaryāṁ
Ciraṁ carannāpya paraṁ svarūpam ।
Davāhṛtāṅgaḥ kuṭakācale tvaṁ
Tāpān mamāpākuru vātanātha ॥10॥