1. EachPod

Dasakam 020 - All Slokas

Author
Kumar Vembu
Published
Sun 01 Dec 2024
Episode Link
https://rss.com/podcasts/narayaniyam-learn-to-chant/1781067

प्रियव्रतस्य प्रियपुत्रभूता- दाग्नीध्रराजादुदितो हि नाभि: । त्वां दृष्टवानिष्टदमिष्टिमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ॥१॥

अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञ: स्वतुल्यं सुतमर्थ्यमान: । स्वयं जनिष्येऽहमिति ब्रुवाण- स्तिरोदधा बर्हिषि विश्वमूर्ते ॥२॥

नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभू: ॠषभाभिधान: । अलोकसामान्यगुणप्रभाव- प्रभाविताशेषजनप्रमोद: ॥३॥

त्वयि त्रिलोकीभृति राज्यभारं निधाय नाभि: सह मेरुदेव्या । तपोवनं प्राप्य भवन्निषेवी गत: किलानन्दपदं पदं ते ॥४॥

इन्द्रस्त्वदुत्कर्षकृतादमर्षा- द्ववर्ष नास्मिन्नजनाभवर्षे । यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद्व्यदधा: सुवर्षम् ॥५॥

जितेन्द्रदत्तां कमनीं जयन्ती- मथोद्वहन्नात्मरताशयोऽपि । अजीजनस्तत्र शतं तनूजा- नेषां क्षितीशो भरतोऽग्रजन्मा ॥६॥

नवाभवन् योगिवरा नवान्ये त्वपालयन् भारतवर्षखण्डान् । सैका त्वशीतिस्तव शेषपुत्र- स्तपोबलात् भूसुरभूयमीयु: ॥७॥

उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गम् । स्वयं गत: पारमहंस्यवृत्ति- मधा जडोन्मत्तपिशाचचर्याम् ॥८॥

परात्मभूतोऽपि परोपदेशं कुर्वन् भवान् सर्वनिरस्यमान: । विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीन: ॥९॥

शयुव्रतं गोमृगकाकचर्यां चिरं चरन्नाप्य परं स्वरूपं । दवाहृताङ्ग: कुटकाचले त्वं तापान् ममापाकुरु वातनाथ ॥१०॥

Priyavratasya priyaputrabhūtā-

Dāgnīdhrarājādudito hi nābhiḥ ।

Tvāṁ dṛṣṭavāniṣṭadam iṣṭimadhye

Tavaiva tuṣṭyai kṛtayajñakarmā ॥1॥

ப்ரியவ்ரதஸ்ய ப்ரியபுத்ரபூதா-

தா³க்நீத்ரராஜாதுதிதோ ஹி நாபி: ।

த்வாம் த்ருஷ்டவாநிஷ்டத³ம் இஷ்டிமத்யே

தவைவ துஷ்ட்யை க்ருதயஜ்ஞகர்மா ॥1॥

Abhiṣṭutastatra munīśvaraiḥ tvaṁ

Rājñaḥ svatulyaṁ sutamarthyamānaḥ ।

Svayaṁ janiṣye'hamiti bruvāṇa-

Stirodadhā barhiṣi viśvamūrte ॥2॥

அபிஷ்டுதஸ்தத்ர முனீஶ்வரை: த்வம்

ராஜ்ஞ: ஸ்வதுல்யம் ஸுதமர்த்யமான: ।

ஸ்வயம் ஜநிஷ்யே'ஹமிதி ப்ருவாண-

ஸ்திரோத³தா ப³ர்ஹிஷி விஶ்வமூர்தே ॥2॥

Nābhipriyāyāmatha merudevyāṁ

Tvam aṁśato'bhūḥ ṛṣabhābhidhānaḥ ।

Alokasāmānyaguṇaprabhāva-

Prabhāvitāśeṣajanapramodaḥ ॥3॥

நாபிப்ரியாயாமத மேருதே³வ்யாம்

த்வம் அஂஶதோ'பூ: ருஷபாபிதா³ன: ।

அலோகஸாமான்யகுணப்ரபா³வ-

ப்ரபா³விதாஶேஷஜநப்ரமோத: ॥3॥

Tvayi trilokībhṛti rājyabhāraṁ

Nidhāya nābhiḥ saha merudevyā ।

Tapovanaṁ prāpya bhavanniṣevī

Gataḥ kilānandapadaṁ padaṁ te ॥4॥

த்வயி த்ரிலோகீப்ருதி ராஜ்யபா³ரஂ

நிதாய நாபி: ஸஹ மேருதே³வ்யா ।

தபோவனம் ப்ராப்ய ப³வந்நிஷேவீ

கத: கிலாநந்தப³தம் பதம் தே ॥4॥

Indrastvadutkarṣakṛtādamarṣā-

Dvavarṣa nāsminnajanābhavarṣe ।

Yadā tadā tvaṁ nijayogaśaktyā

Svavarṣam enadvyadhāḥ suvarṣam ॥5॥

இந்த்ரஸ்த்வதுத்கர்ஷக்ருதாதமர்ஷா-

த்வவர்ஷ நாஸ்மின்னஜநாப³வர்ஷே ।

யதா³ ததா³ த்வம் நிஜயோகஶக்த்யா

ஸ்வவர்ஷம் ஏநத்வ்யதா: ஸுவர்ஷம் ॥5॥

Jitendradattāṁ kamanīṁ jayantīṁ

Athodvahannātmaratāśayo'pi ।

Ajījanastatra śataṁ tanūjā-

Neṣāṁ kṣitīśo bharato'grajanmā ॥6॥

Navābhavan yogivarā navānye

Tvapālayan bhāratavarṣakhaṇḍān ।

Saikā tvaśītistava śeṣaputra-

Stapobalāt bhūsurabhūyamīyuḥ ॥7॥

Uktvā sutebhyo'tha munīndra madhye

Viraktibhaktyanvitamuktimārgam ।

Svayaṁ gataḥ pāramahaṁsyavṛtti-

Madha jaḍonmattapiśācacaryām ॥8॥

Parātmabhūto'pi paropadeśaṁ

Kurvan bhavān sarvanirasyamānaḥ ।

Vikārahīno vicacāra kṛtsnāṁ

Mahīmahīnātmārasābhilīnaḥ ॥9॥

Śayuvrataṁ gomṛgakākacaryāṁ

Ciraṁ carannāpya paraṁ svarūpam ।

Davāhṛtāṅgaḥ kuṭakācale tvaṁ

Tāpān mamāpākuru vātanātha ॥10॥

Share to: