1. EachPod

Dasakam 019 - All Slokas

Author
Kumar Vembu
Published
Sun 01 Dec 2024
Episode Link
https://rss.com/podcasts/narayaniyam-learn-to-chant/1780933

पृथोस्तु नप्ता पृथुधर्मकर्मठ: प्राचीनबर्हिर्युवतौ शतद्रुतौ । प्रचेतसो नाम सुचेतस: सुता- नजीजनत्त्वत्करुणाङ्कुरानिव ॥१॥

पितु: सिसृक्षानिरतस्य शासनाद्- भवत्तपस्याभिरता दशापि ते पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं सन्ददृशुर्मनोहरम् ॥२॥

तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृत: । प्रकाशमासाद्य पुर: प्रचेतसा- मुपादिशत् भक्ततमस्तव स्तवम् ॥३॥

स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समा: । भवत्सुखास्वादरसादमीष्वियान् बभूव कालो ध्रुववन्न शीघ्रता ॥४॥

तपोभिरेषामतिमात्रवर्धिभि: स यज्ञहिंसानिरतोऽपि पावित: । पिताऽपि तेषां गृहयातनारद- प्रदर्शितात्मा भवदात्मतां ययौ ॥५॥

कृपाबलेनैव पुर: प्रचेतसां प्रकाशमागा: पतगेन्द्रवाहन: । विराजि चक्रादिवरायुधांशुभि- र्भुजाभिरष्टाभिरुदञ्चितद्युति: ॥६॥

प्रचेतसां तावदयाचतामपि त्वमेव कारुण्यभराद्वरानदा: । भवद्विचिन्ताऽपि शिवाय देहिनां भवत्वसौ रुद्रनुतिश्च कामदा ॥७॥

अवाप्य कान्तां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीम् । सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां प्रयास्यथेति न्यगदो मुदैव तान् ॥८॥

ततश्च ते भूतलरोधिनस्तरून् क्रुधा दहन्तो द्रुहिणेन वारिता: । द्रुमैश्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ॥९॥

अवाप्य दक्षं च सुतं कृताध्वरा: प्रचेतसो नारदलब्धया धिया । अवापुरानन्दपदं तथाविध- स्त्वमीश वातालयनाथ पाहि माम् ॥१०॥

Pṛthostu naptā pṛthudharmakarmaṭhaḥ

Prācīnabarhiryuvatau śatadrutau ।

Pracetaso nāma sucetasaḥ sutā-

Najījanattvatkaruṇāṅkurāniva ॥1॥

ப்ருதோஸ்து நப்தா ப்ருதுதர்மகர்மட:

ப்ராசீநபர்ஹிர்யுவதௌ ஶதத்ருதௌ ।

ப்ரசேதஸோ நாம ஸுசேதஸ: ஸுதா-

நஜீஜநத்த்வத்கருணாங்குராநிவ ॥1॥

Pituḥ sisṛkṣāniratasya śāsanād-

Bhavattapasyābhiratā daśāpi te

Payonidhiṁ paścimametya tattate

Sarovaraṁ sandadṛśurmanoharam ॥2॥

பிது: ஸிஸ்ருக்ஷாநிரதஸ்ய ஶாஸநாத்-

ப⁴வத்தபஸ்யாபிரதா தஶாபி தே

ப⁴யோநிதிம் பஶ்சிமமேத்ய தத்தடே

ஸரோவரம் ஸந்த³த்ரு³ஶுர்மநோஹரம் ॥2॥

Tadā bhavattīrthamidaṁ samāgato

Bhavo bhavatsevakadarśanādṛtaḥ ।

Prakāśamāsādya puraḥ pracetasā-

mupādiśat bhaktatamastava stavam ॥3॥

ததா ப⁴வத்தீர்த²மிதம் ஸமாக²தோ

ப⁴வோ ப⁴வத்ஸே³வகத³ர்ஶநாத்ருத: ।

ப்ரகாஶமாஸாத்ய பு⁴ர: ப்ரசேதஸா-

முபாதி³ஶத் ப⁴க்தத³மஸ்தவ ஸ்தவம் ॥3॥

Stavaṁ japantastamamī jalāntare

Bhavantamāseviṣatāyutaṁ samāḥ ।

Bhavatsukhāsvādarasādamīṣviyān

Babhūva kālo dhruvavanna śīghratā ॥4॥

ஸ்தவம் ஜபந்த³ஸ்தமமீ ஜலாந்த³ரே

ப⁴வந்தமாஸே³விஷதாயுதம் ஸமா: ।

ப⁴வத்ஸுகாஸ்வாதரஸாதமீஷ்வியாந்

பபூ³வ காலோ த்ருவவன்ன ஶீ஘்ரதா ॥4॥

Tapobhireṣāmatimātravardhibhiḥ

Sa yajñahiṁsānirato'pi pāvitaḥ ।

Pitā'pi teṣāṁ gṛhayātanārada-

Pradarśitātmā bhavadātmatāṁ yayau ॥5॥

தபோபி⁴ரேஷாமதிமாத்ரவர்தி⁴பி:

ஸ யஜ்ஞஹிம்⁴ஸாநிரதோ'பி பாவித: ।

பிதா'பி தேஷாம் க்ருஹயாத³நாரத-

ப்ரத³ர்ஶிதாத்மா ப⁴வதாத்மதாம் ய⁴யௌ ॥5॥

Kṛpābalenaiva puraḥ pracetasāṁ

Prakāśamāgāḥ patagendravāhanaḥ ।

Virāji cakrādivarāyudhāṁśubhi-

rbhujābhiraṣṭābhirudañcitadyutiḥ ॥6॥

Pracetasāṁ tāvadayācatāmapi

Tvameva kāruṇyabharādvarānadāḥ ।

Bhavadvicintā'pi śivāya dehināṁ

Bhavatvasau rudranutiśca kāmadā ॥7॥

Avāpya kāntāṁ tanayāṁ mahīruhāṁ

Tayā ramadhvaṁ daśalakṣavatsarīm ।

Suto'stu dakṣo nanu tatkṣaṇācca māṁ

Prayāsyatheti nyagado mudaiva tān ॥8॥

Tataśca te bhūtalarodhinastarūn

Krudhā dahanto druhiṇena vāritāḥ ।

Drumaiśca dattāṁ tanayāmavāpya tāṁ

Tvaduktakālaṁ sukhino'bhiremire ॥9॥

Avāpya dakṣaṁ ca sutaṁ kṛtādhvarāḥ

Pracetaso nāradalabdhayā dhiyā ।

Avāpurānandapadaṁ tathāvidha-

stvamīśa vātālayanātha pāhi mām ॥10॥

Share to: