पृथोस्तु नप्ता पृथुधर्मकर्मठ: प्राचीनबर्हिर्युवतौ शतद्रुतौ । प्रचेतसो नाम सुचेतस: सुता- नजीजनत्त्वत्करुणाङ्कुरानिव ॥१॥
पितु: सिसृक्षानिरतस्य शासनाद्- भवत्तपस्याभिरता दशापि ते पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं सन्ददृशुर्मनोहरम् ॥२॥
तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृत: । प्रकाशमासाद्य पुर: प्रचेतसा- मुपादिशत् भक्ततमस्तव स्तवम् ॥३॥
स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समा: । भवत्सुखास्वादरसादमीष्वियान् बभूव कालो ध्रुववन्न शीघ्रता ॥४॥
तपोभिरेषामतिमात्रवर्धिभि: स यज्ञहिंसानिरतोऽपि पावित: । पिताऽपि तेषां गृहयातनारद- प्रदर्शितात्मा भवदात्मतां ययौ ॥५॥
कृपाबलेनैव पुर: प्रचेतसां प्रकाशमागा: पतगेन्द्रवाहन: । विराजि चक्रादिवरायुधांशुभि- र्भुजाभिरष्टाभिरुदञ्चितद्युति: ॥६॥
प्रचेतसां तावदयाचतामपि त्वमेव कारुण्यभराद्वरानदा: । भवद्विचिन्ताऽपि शिवाय देहिनां भवत्वसौ रुद्रनुतिश्च कामदा ॥७॥
अवाप्य कान्तां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीम् । सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां प्रयास्यथेति न्यगदो मुदैव तान् ॥८॥
ततश्च ते भूतलरोधिनस्तरून् क्रुधा दहन्तो द्रुहिणेन वारिता: । द्रुमैश्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ॥९॥
अवाप्य दक्षं च सुतं कृताध्वरा: प्रचेतसो नारदलब्धया धिया । अवापुरानन्दपदं तथाविध- स्त्वमीश वातालयनाथ पाहि माम् ॥१०॥
Pṛthostu naptā pṛthudharmakarmaṭhaḥ
Prācīnabarhiryuvatau śatadrutau ।
Pracetaso nāma sucetasaḥ sutā-
Najījanattvatkaruṇāṅkurāniva ॥1॥
ப்ருதோஸ்து நப்தா ப்ருதுதர்மகர்மட:
ப்ராசீநபர்ஹிர்யுவதௌ ஶதத்ருதௌ ।
ப்ரசேதஸோ நாம ஸுசேதஸ: ஸுதா-
நஜீஜநத்த்வத்கருணாங்குராநிவ ॥1॥
Pituḥ sisṛkṣāniratasya śāsanād-
Bhavattapasyābhiratā daśāpi te
Payonidhiṁ paścimametya tattate
Sarovaraṁ sandadṛśurmanoharam ॥2॥
பிது: ஸிஸ்ருக்ஷாநிரதஸ்ய ஶாஸநாத்-
ப⁴வத்தபஸ்யாபிரதா தஶாபி தே
ப⁴யோநிதிம் பஶ்சிமமேத்ய தத்தடே
ஸரோவரம் ஸந்த³த்ரு³ஶுர்மநோஹரம் ॥2॥
Tadā bhavattīrthamidaṁ samāgato
Bhavo bhavatsevakadarśanādṛtaḥ ।
Prakāśamāsādya puraḥ pracetasā-
mupādiśat bhaktatamastava stavam ॥3॥
ததா ப⁴வத்தீர்த²மிதம் ஸமாக²தோ
ப⁴வோ ப⁴வத்ஸே³வகத³ர்ஶநாத்ருத: ।
ப்ரகாஶமாஸாத்ய பு⁴ர: ப்ரசேதஸா-
முபாதி³ஶத் ப⁴க்தத³மஸ்தவ ஸ்தவம் ॥3॥
Stavaṁ japantastamamī jalāntare
Bhavantamāseviṣatāyutaṁ samāḥ ।
Bhavatsukhāsvādarasādamīṣviyān
Babhūva kālo dhruvavanna śīghratā ॥4॥
ஸ்தவம் ஜபந்த³ஸ்தமமீ ஜலாந்த³ரே
ப⁴வந்தமாஸே³விஷதாயுதம் ஸமா: ।
ப⁴வத்ஸுகாஸ்வாதரஸாதமீஷ்வியாந்
பபூ³வ காலோ த்ருவவன்ன ஶீ்ரதா ॥4॥
Tapobhireṣāmatimātravardhibhiḥ
Sa yajñahiṁsānirato'pi pāvitaḥ ।
Pitā'pi teṣāṁ gṛhayātanārada-
Pradarśitātmā bhavadātmatāṁ yayau ॥5॥
தபோபி⁴ரேஷாமதிமாத்ரவர்தி⁴பி:
ஸ யஜ்ஞஹிம்⁴ஸாநிரதோ'பி பாவித: ।
பிதா'பி தேஷாம் க்ருஹயாத³நாரத-
ப்ரத³ர்ஶிதாத்மா ப⁴வதாத்மதாம் ய⁴யௌ ॥5॥
Kṛpābalenaiva puraḥ pracetasāṁ
Prakāśamāgāḥ patagendravāhanaḥ ।
Virāji cakrādivarāyudhāṁśubhi-
rbhujābhiraṣṭābhirudañcitadyutiḥ ॥6॥
Pracetasāṁ tāvadayācatāmapi
Tvameva kāruṇyabharādvarānadāḥ ।
Bhavadvicintā'pi śivāya dehināṁ
Bhavatvasau rudranutiśca kāmadā ॥7॥
Avāpya kāntāṁ tanayāṁ mahīruhāṁ
Tayā ramadhvaṁ daśalakṣavatsarīm ।
Suto'stu dakṣo nanu tatkṣaṇācca māṁ
Prayāsyatheti nyagado mudaiva tān ॥8॥
Tataśca te bhūtalarodhinastarūn
Krudhā dahanto druhiṇena vāritāḥ ।
Drumaiśca dattāṁ tanayāmavāpya tāṁ
Tvaduktakālaṁ sukhino'bhiremire ॥9॥
Avāpya dakṣaṁ ca sutaṁ kṛtādhvarāḥ
Pracetaso nāradalabdhayā dhiyā ।
Avāpurānandapadaṁ tathāvidha-
stvamīśa vātālayanātha pāhi mām ॥10॥