तद्दत्तं वरमुपलभ्य भक्तिमेकां गङ्गान्ते विहितपद: कदापि देव ।
सत्रस्थं मुनिनिवहं हितानि शंस- न्नैक्षिष्ठा: सनकमुखान् मुनीन् पुरस्तात् ॥९॥
Taddattaṁ varamupalabhya bhaktimekāṁ
Gaṅgānte vihitapadaḥ kadāpi deva ।
Satrasthaṁ muninivahaṁ hitāni śansa-
nnaikṣiṣṭhāḥ sanakamukhān munīn purastāt ॥9॥
தத்தத்தம் வரமுபலப்ய பக்திமேகம்
கங்காந்தே விஹிதபத: கதாபி தேவ ।
ஸத்ரஸ்தம் முனிநிவஹம் ஹிதாநி ஶன்ஸ-
ந்நைக்ஷிஷ்டா: ஸனகமுகாந் முனீன் புரஸ்தாத் ॥9॥
तत्-दत्तं वरम्-उपलभ्यgetting a boon given by Himभक्तिम्-एकांfirm devotionगङ्गा-अन्ते विहित-पद: कदापिon the banks of Gangaa having established residence, onceदेवO Lord!सत्रस्थं मुनि-निवहंto the group of sages who were doing Yanjyaहितानि शंसन्-preaching spiritual welfareऐक्षिष्ठा:(Thou as Prithu) sawसनक-मुखान् मुनीन् पुरस्तात्the sages Sanaka and others in front
O Lord! After getting firm devotion alone as a boon from Him (Vishnu), Thou established Thy residence on the banks of Gangaa. Once as Thou were expounding Dharma to the sages who had assembled there for Yanjya, Thou saw the Sanaka and other sages before Thee.