मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्ता त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् । महदनुगमलभ्या भक्तिरेवात्र साध्या कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥१॥
प्रकृतिमहदहङ्काराश्च मात्राश्च भूता- न्यपि हृदपि दशाक्षी पूरुष: पञ्चविंश: । इति विदितविभागो मुच्यतेऽसौ प्रकृत्या कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥२॥
प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयं यदि तु सजति तस्यां तत् गुणास्तं भजेरन् । मदनुभजनतत्त्वालोचनै: साऽप्यपेयात् कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥३॥
विमलमतिरुपात्तैरासनाद्यैर्मदङ्गं गरुडसमधिरूढं दिव्यभूषायुधाङ्कम् । रुचितुलिततमालं शीलयेतानुवेलं कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥४॥
मम गुणगणलीलाकर्णनै: कीर्तनाद्यै- र्मयि सुरसरिदोघप्रख्यचित्तानुवृत्ति: । भवति परमभक्ति: सा हि मृत्योर्विजेत्री कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥५॥
अहह बहुलहिंसासञ्चितार्थै: कुटुम्बं प्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाली । विशति हि गृहसक्तो यातनां मय्यभक्त: कपिलतनुरितित्वं देवहूत्यै न्यगादी: ॥६॥
युवतिजठरखिन्नो जातबोधोऽप्यकाण्डे प्रसवगलितबोध: पीडयोल्लङ्घ्य बाल्यम् । पुनरपि बत मुह्यत्येव तारुण्यकाले कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥७॥
पितृसुरगणयाजी धार्मिको यो गृहस्थ: स च निपतति काले दक्षिणाध्वोपगामी । मयि निहितमकामं कर्म तूदक्पथार्थं कपिल्तनुरिति त्वं देवहूत्यै न्यगादी: ॥८॥
इति सुविदितवेद्यां देव हे देवहूतिं कृतनुतिमनुगृह्य त्वं गतो योगिसङ्घै: । विमलमतिरथाऽसौ भक्तियोगेन मुक्ता त्वमपि जनहितार्थं वर्तसे प्रागुदीच्याम् ॥९॥
परम किमु बहूक्त्या त्वत्पदाम्भोजभक्तिं सकलभयविनेत्रीं सर्वकामोपनेत्रीम् । वदसि खलु दृढं त्वं तद्विधूयामयान् मे गुरुपवनपुरेश त्वय्युपाधत्स्व भक्तिम् ॥१०॥
English Transliteration
Verse 1: Matir iha guṇasaktā bandhakṛtteṣv asaktā Tvamṛtakṛd uparundhe bhaktiyogas tu saktim । Mahadanugamalabhyā bhaktir evātra sādhya Kapilatanur iti tvaṁ Devahūtyai nyagādīḥ ॥
Verse 2: Prakṛtimahadahaṅkārāś ca mātrāś ca bhūtā- Ny api hṛd api daśākṣī pūruṣaḥ pañcaviṁśaḥ । Iti viditavibhāgo mucyate’sau prakṛtyā Kapilatanur iti tvaṁ Devahūtyai nyagādīḥ ॥
Verse 3: Prakṛtigataguṇaughair nājyate pūruṣo’yaṁ Yadi tu sajati tasyāṁ tat guṇās taṁ bhajeran । Madanubhajanatattvālochanaḥ sā’py apeyāt Kapilatanur iti tvaṁ Devahūtyai nyagādīḥ ॥
Verse 4: Vimalamatir upāttair āsanādyair madaṅgaṁ Garudasamadhirūḍhaṁ divyabhūṣāyudhāṅkam । Ruchitulitatamālaṁ śīlayetānuvelaṁ Kapilatanur iti tvaṁ Devahūtyai nyagādīḥ ॥
Verse 5:
Mama guṇagaṇalīlākarṇanaiḥ kīrtanādyaiḥ Mayi surasaridogha-prakhya-chittānuvṛttiḥ । Bhavati paramabhaktiḥ sā hi mṛtyor vijetrī Kapilatanur iti tvaṁ Devahūtyai nyagādīḥ ॥
Verse 6:
Ahaha bahulahinsā sañcitārthaiḥ kuṭumbaṁ Pratidinam anupuṣṇan strījito bālalālī । Viśati hi gṛhasakto yātanāṁ mayyabhaktaḥ Kapilatanur iti tvaṁ Devahūtyai nyagādīḥ ॥
Verse 7:
Yuvatijaṭhara-khinno jātabodho’py akāṇḍe Prasavagalitabodhaḥ pīḍayollanghya bālyam । Punar api bata muhyaty eva tāruṇyakāle Kapilatanur iti tvaṁ Devahūtyai nyagādīḥ ॥
Verse 8:
Pitṛsuragaṇayājī dhārmiko yo gṛhasthaḥ Sa ca nipatati kāle dakṣiṇādhvopagāmī । Mayi nihitam akāmaṁ karma tūdakpathārtham Kapilatanur iti tvaṁ Devahūtyai nyagādīḥ ॥
Verse 9:
Iti suviditavedyāṁ deva he Devahūtim Kṛtanutim anugṛhya tvaṁ gato yogisaṅghaiḥ । Vimalamatir athāsau bhaktiyogena muktā Tvam api janahitārthaṁ vartase prāgudīcyām ॥
Verse 10:
Parama kimu bahūktyā tvatpadāmbhoja bhaktiṁ Sakalabhayavinetrīṁ sarvakāmopanetṛīm । Vadasi khalu dṛḍhaṁ tvaṁ tad vidhūyāmayān me Gurupavanapureśa tvayy upādhatṣva bhaktim ॥