1. EachPod

Dasakam 014 - All Slokas

Author
Kumar Vembu
Published
Sun 01 Dec 2024
Episode Link
https://rss.com/podcasts/narayaniyam-learn-to-chant/1780577

समनुस्मृततावकाङ्घ्रियुग्म: स मनु: पङ्कजसम्भवाङ्गजन्मा । निजमन्तरमन्तरायहीनं चरितं ते कथयन् सुखं निनाय ॥१॥

समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा । धृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समा: सिषेवे ॥२॥

गरुडोपरि कालमेघक्रमं विलसत्केलिसरोजपाणिपद्मम् । हसितोल्लसिताननं विभो त्वं वपुराविष्कुरुषे स्म कर्दमाय ॥३॥

स्तुवते पुलकावृताय तस्मै मनुपुत्रीं दयितां नवापि पुत्री: । कपिलं च सुतं स्वमेव पश्चात् स्वगतिं चाप्यनुगृह्य निर्गतोऽभू: ॥४॥

स मनु: शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या । भवदीरितनारदोपदिष्ट: समगात् कर्दममागतिप्रतीक्षम् ॥५॥

मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ । भवदर्चननिवृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥६॥

स पुनस्त्वदुपासनप्रभावा- द्दयिताकामकृते कृते विमाने । वनिताकुलसङ्कुलो नवात्मा व्यहरद्देवपथेषु देवहूत्या ॥७॥

शतवर्षमथ व्यतीत्य सोऽयं नव कन्या: समवाप्य धन्यरूपा: । वनयानसमुद्यतोऽपि कान्ता- हितकृत्त्वज्जननोत्सुको न्यवात्सीत् ॥८॥

निजभर्तृगिरा भवन्निषेवा- निरतायामथ देव देवहूत्याम् । कपिलस्त्वमजायथा जनानां प्रथयिष्यन् परमात्मतत्त्वविद्याम् ॥९॥

वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशन् जनन्यै । कपिलात्मक वायुमन्दिरेश त्वरितं त्वं परिपाहि मां गदौघात् ॥१०॥

Verse 1: Samanusmṛta tāvakāṅghriyugmaḥ Sa manuḥ paṅkajasambhavāṅgajanmā । Nijam antaram antarāyahīnaṁ Caritaṁ te kathayan sukhaṁ nināya ॥

Verse 2: Samaye khalu tatra Kardamākhyo Druhiṇachchāyabhavas tadīyavāchā । Dhṛtasargaraso nisargaramyaṁ Bhagavan tvām ayutaṁ samāḥ siṣeve ॥

Verse 3: Garuḍopari kālameghakramaṁ Vilasatkelisarojapāṇipadmaṁ । Hasitollasitānanaṁ vibho tvaṁ Vapur āviṣkuruṣe sma Kardamāya ॥

Verse 4: Stuvate pulakāvṛtāya tasmai Manuputrīṁ dayitāṁ navāpi putrīḥ । Kapilaṁ cha sutaṁ svam eva paścāt Svagatiṁ chāpy anugṛhya nirgato’bhūḥ ॥

Verse 5: Sa manuḥ Shatarūpayā mahiṣyā Guṇavatyā sutayā cha Devahūtyā । Bhavadīritanāradopadiṣṭaḥ Samagāt Kardamam āgatipratīkṣam ॥

Verse 6: Manunopahṛtāṁ cha Devahūtiṁ Taruṇīratnam avāpya Kardamo’sau । Bhavadarcananivṛto’pi tasyāṁ Dṛḍhaśuśrūṣaṇayā dadhau prasādam ॥

Verse 7: Sa punas tvadupāsanaprabhāvā- Dayitākāmakṛte kṛte vimāne । Vanitākulasankulo navātmā Vyaharad devapatheṣu Devahūtyā ॥

Verse 8: Shatavarṣamatha vyatītya so’yaṁ Nava kanyāḥ samavāpya dhanyarūpāḥ । Vanayānasamudyato’pi kāntā- Hitakṛt tvajjananotsuko nyavātsīt ॥

Verse 9: Nijabhartṛgirā bhavanniṣevā- Niratāyāmatha Deva Devahūtyām । Kapilas tvam ajāyathā janānāṁ Prathayiṣyan paramātmatattvavidyām ॥

Verse 10: Vanameyuṣi Kardame prasanne Matasarvasvam upādiśan jananyai । Kapilātmaka Vāyumandireśa Tvaritaṁ tvaṁ paripāhi māṁ gadaughāt ॥

If you have further instructions, let me know!

Share to: