1. EachPod

Dasakam 013 - All Slokas

Author
Kumar Vembu
Published
Sun 01 Dec 2024
Episode Link
https://rss.com/podcasts/narayaniyam-learn-to-chant/1780545

हिरण्याक्षं तावद्वरद भवदन्वेषणपरं चरन्तं सांवर्ते पयसि निजजङ्घापरिमिते । भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनि: शनैरूचे नन्दन् दनुजमपि निन्दंस्तव बलम् ॥१॥

स मायावी विष्णुर्हरति भवदीयां वसुमतीं प्रभो कष्टं कष्टं किमिदमिति तेनाभिगदित: । नदन् क्वासौ क्वासविति स मुनिना दर्शितपथो भवन्तं सम्प्रापद्धरणिधरमुद्यन्तमुदकात् ॥२॥

अहो आरण्योऽयं मृग इति हसन्तं बहुतरै- र्दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन् । महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसा पयोधावाधाय प्रसभमुदयुङ्क्था मृधविधौ ॥३॥

गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो नियुद्धेन क्रीडन् घटघटरवोद्घुष्टवियता । रणालोकौत्सुक्यान्मिलति सुरसङ्घे द्रुतममुं निरुन्ध्या: सन्ध्यात: प्रथममिति धात्रा जगदिषे ॥४॥

गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो गदाघाताद्भूमौ झटिति पतितायामहह! भो: । मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥५॥

तत: शूलं कालप्रतिमरुषि दैत्ये विसृजति त्वयि छिन्दत्येनत् करकलितचक्रप्रहरणात् । समारुष्टो मुष्ट्या स खलु वितुदंस्त्वां समतनोत् गलन्माये मायास्त्वयि किल जगन्मोहनकरी: ॥६॥

भवच्चक्रज्योतिष्कणलवनिपातेन विधुते ततो मायाचक्रे विततघनरोषान्धमनसम् । गरिष्ठाभिर्मुष्टिप्रहृतिभिरभिघ्नन्तमसुरं स्वपादाङ्गुष्ठेन श्रवणपदमूले निरवधी: ॥७॥

महाकाय: सो॓ऽयं तव चरणपातप्रमथितो गलद्रक्तो वक्त्रादपतदृषिभि: श्लाघितहति: । तदा त्वामुद्दामप्रमदभरविद्योतिहृदया मुनीन्द्रा: सान्द्राभि: स्तुतिभिरनुवन्नध्वरतनुम् ॥८॥

त्वचि छन्दो रोमस्वपि कुशगणश्चक्षुषि घृतं चतुर्होतारोऽङ्घ्रौ स्रुगपि वदने चोदर इडा । ग्रहा जिह्वायां ते परपुरुष कर्णे च चमसा विभो सोमो वीर्यं वरद गलदेशेऽप्युपसद: ॥९॥

मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमना महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् । स्वधिष्ण्यं सम्प्राप्त: सुखरसविहारी मधुरिपो निरुन्ध्या रोगं मे सकलमपि वातालयपते ॥१०॥

Verse 1: Hiraṇyākṣaṁ tāvad varada bhavad-anveṣaṇa-paraṁ carantaṁ sāṁvarte payasi nija-jaṅghā-parimite। bhavad-bhakto gatvā kapaṭa-paṭudhīr nārada-muniḥ śanair ūce nandan danujam api nindaṁs tava balam॥

Verse 2: Sa māyāvī viṣṇur harati bhavadīyāṁ vasumatīṁ prabho kaṣṭaṁ kaṣṭaṁ kimidam iti tenābhigaditaḥ। nadan kvāsau kvāsav iti sa muninā darśita-patho bhavantaṁ samprāpad dharaṇidharam udyantam udakāt॥

Verse 3: Aho āraṇyo’yaṁ mṛga iti hasantaṁ bahu-taraiḥ duruktair vidhyantaṁ diti-sutam avajñāya bhagavan। mahīṁ dṛṣṭvā daṁṣṭrā-śirasi cakitāṁ svena mahasā payodhāv ādhāya prasabham udayuṅkthā mṛdha-vidhau॥

Verse 4: Gadā-pāṇau daitye tvam api hi gṛhītonnata-gado niyuddhena krīḍan ghaṭa-ghaṭa-ravodghuṣṭa-viyatā। raṇālokautsukyān milati sura-saṅghe drutam amuṁ nirundhyāḥ sandhyātaḥ prathamam iti dhātrā jagadiṣe॥

Verse 5: Gadonnmarde tasmiṁs tava khalu gadāyāṁ diti-bhuvo gadāghātād bhūmau jhaṭiti patitāyām ahaha! bhoḥ। mṛdu-smerāsyas tvaṁ danuja-kula-nirmūlana-caṇaṁ mahācakraṁ smṛtvā kara-bhuvi dadhāno ruruciṣe॥

Verse 6: Tataḥ śūlaṁ kāla-pratimaruṣi daitye visṛjati tvayi chindaty enam kara-kalita-cakra-praharaṇāt। samāruṣṭo muṣṭyā sa khalu vitudaṁs tvāṁ samatanot galan-māyā māyās tvayi kila jagan-mohanakarīḥ॥

Verse 7: Bhavac-cakra-jyotiṣ-kaṇa-lava-nipātena vidhute tato māyā-cakre vitata-ghana-roṣāndha-manasam। gariṣṭhābhir muṣṭi-prahṛtibhir abhighnantam asuraṁ sva-pādāṅguṣṭhena śravaṇa-padamūle niravadhīḥ॥

Verse 8: Mahākāyaḥ so’yam tava caraṇa-pāta-pramathito galad-rakto vaktrād apatad ṛṣibhiḥ ślāghita-hatiḥ। tadā tvām uddāma-pramada-bhara-vidyoti-hṛdayā munīndrāḥ sāndrābhiḥ stutibhir anvann adhvara-tanum॥

Verse 9: Tvaci chando romasu api kuśa-gaṇaś cakṣuṣi ghṛtaṁ catur-hotāro’ṅghrau srug api vadane codara iḍā। grahā jihvāyāṁ te para-puruṣa karṇe ca camasā vibho somo vīryaṁ varada gala-deśe’py upasadaḥ॥

Verse 10: Munīndrair ityādi-stavana-mukharair modita-manā mahīyasyā mūrtyā vimalatara-kīrtyā ca vilasan। svadhiṣṇyaṁ samprāptaḥ sukha-rasa-vihārī madhuripo nirundhyā rogaṁ me sakalam api vātālaya-pate॥

Share to: