1. EachPod

MahiShAsuramardinI Stotra Class in Sanskrit - Podcast

MahiShAsuramardinI Stotra Class in Sanskrit

MahiShAsuramardinI Stotra Class in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati)

Hinduism Religion & Spirituality
Update frequency
every 6 days
Episodes
15
Years Active
2015 - 2016
Share to:
Mahishasuramardini-20-21

Mahishasuramardini-20-21

तव विमलेन्दुकुलं वदनेन्दुमलं सकलं ननु कूलयते
किमु पुरुहूत-पुरीन्दुमुखी-सुमुखीभिरसौ विमुखी क्रियते ।
मम तु मतं शिवनामधने भव…

Mon 28 Mar 2016
Mahishasuramardini-18-19

Mahishasuramardini-18-19

पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं स शिवे
अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् ।
तव पदमेव परम्पदमित्यनुशीलयतो मम …

Mon 21 Mar 2016
Mahishasuramardini-16-17

Mahishasuramardini-16-17

कटितट-पीत-दुकूल-विचित्र-मयूख-तिरस्कृत-चन्द्ररुचे
प्रणत-सुरासुर-मौलिमणिस्फुर-दंशुल-सन्नख-चन्द्ररुचे ।
जित-कनकाचल-मौलिपदोर्ज…

Mon 14 Mar 2016
Mahishasuramardini-14-15

Mahishasuramardini-14-15

कमल-दलामल-कोमल-कान्ति कलाकलितामल-भाललते
सकल-विलास-कलानिलयक्रम-केलि-चलत्कल-हंसकुले ।
अलिकुल-सङ्कुल-कुवलय-मण्डल-मौलिमिलद्भकु…

Mon 07 Mar 2016
Mahishasuramardini-12-13

Mahishasuramardini-12-13

सहित-महाहव-मल्लम-तल्लिक-मल्लित-रल्लक-मल्लरते
विरचित-वल्लिक-पल्लिक-मल्लिक-भिल्लिक-भिल्लिक-वर्गवृते ।
सितकृत-फुल्लसमुल्ल-सित…

Mon 29 Feb 2016
Mahishasuramardini-11

Mahishasuramardini-11

अयि सुमनः सुमनः सुमनः सुमनः सुमनोहर-कान्तियुते
श्रित-रजनी-रजनी-रजनी-रजनी-रजनीकर-वक्त्रवृते ।
सुनयन-विभ्रमर-भ्रमर-भ्रमर-भ्रमर-…

Mon 22 Feb 2016
Mahishasuramardini-10

Mahishasuramardini-10

जय जय जप्य-जयेजय-शब्द-परस्तुति-तत्पर-विश्वनुते
भण-भण-भिञ्जिमि-भिङ्कृत-नूपुर-सिञ्जित-मोहित-भूतपते ।
नटित-नटार्ध-नटीनट-नायक-नाट…

Mon 15 Feb 2016
Mahishasuramardini-09

Mahishasuramardini-09

सुरललना-ततथेयि-तथेयि-तथाभिनयोदर-नृत्य-रते
हासविलास-हुलास-मयिप्रण-तार्तजनेमित-प्रेमभरे ।
धिमिकिट-धिक्कट-धिक्कट-धिमिध्वनि-घोरमृ…

Mon 08 Feb 2016
Mahishasuramardini-08

Mahishasuramardini-08

कक्षम्यताम् । ७-श्लोकस्य मुद्रणं न अभवत् ।

धनुरनु-सङ्ग-रणक्षणसङ्ग-परिस्फुर-दङ्ग-नटत्कटके
कनक-पिशङ्ग-पृषत्क-निषङ्ग-रसद्भट-शृङ्…

Mon 01 Feb 2016
Mahishasuramardini-06

Mahishasuramardini-06

अयि शरणागत-वैरि-वधूवर-वीर-वराभय-दायकरे
त्रिभुवन-मस्तक-शूल-विरोधि शिरोधि कृतामल-शूलकरे ।
दुमिदुमि-तामर-दुन्दुभिनाद-महो-मुखरीकृ…

Mon 25 Jan 2016
Mahishasuramardini-05

Mahishasuramardini-05

अयि रण-दुर्मद-शत्रु-वधोदित-दुर्धर-निर्जर-शक्तिभृते
चतुर-विचार-धुरीण-महाशिव-दूतकृत-प्रमथाधिपते ।
दुरित-दुरीह-दुराशय-दुर्मति-दा…

Mon 18 Jan 2016
Mahishasuramardini-04

Mahishasuramardini-04

अयि शतखण्ड-विखण्डित-रुण्ड-वितुण्डित-शुण्ड-गजाधिपते
रिपु-गज-गण्ड-विदारण-चण्ड-पराक्रम-शुण्ड-मृगाधिपते ।
निज-भुज-दण्ड-निपातित-खण…

Mon 11 Jan 2016
Mahishasuramardini-03

Mahishasuramardini-03

अयि जगदम्ब-मदम्ब-कदम्ब-वनप्रिय-वासिनि हासरते
शिखरि शिरोमणि तुङ्ग-हिमालय-शृङ्ग-निजालय-मध्यगते ।
मधु-मधुरे मधु-कैटभ-गञ्जिनि कैट…

Mon 04 Jan 2016
Mahishasuramardini-02

Mahishasuramardini-02

सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते
त्रिभुवनपोषिणि शङ्करतोषिणि किल्बिषमोषिणि घोषरते ।
दनुज-निरोषिणि दितिसुत-रोष…

Tue 29 Dec 2015
Mahishasuramardini-01

Mahishasuramardini-01

अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दनुते
गिरिवर-विन्ध्य-शिरोधिनिवासिनि विष्णुविलासिनि जिष्णुनुते ।
भगवति हे शितिकण…

Tue 29 Dec 2015
Disclaimer: The podcast and artwork embedded on this page are the property of Samskrita Bharati ([email protected]). This content is not affiliated with or endorsed by eachpod.com.