Talk and meditation on Kashika Stotram Verse 3koṣeṣu pañcasv adhirājamānābuddhir bhavānī prati deha-geham |sākṣī śivaḥ sarvagato’ntarātmāsā kāśikāhaṃ nija-bodha-rūpā || 3 ||Whose sovereignty extends over the five sheaths (kośas), where the intellect (buddhi) is Bhavānī, residing in every bodily abode, and where the all-pervading Inner Self — the Witness — is Śiva. I am that Kāśikā, of the form of Pure Consciousness, the Self.